Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 24:51 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 AziSaM vadannEva ca tEbhyaH pRthag bhUtvA svargAya nItO'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

51 आशिषं वदन्नेव च तेभ्यः पृथग् भूत्वा स्वर्गाय नीतोऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 আশিষং ৱদন্নেৱ চ তেভ্যঃ পৃথগ্ ভূৎৱা স্ৱৰ্গায নীতোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 আশিষং ৱদন্নেৱ চ তেভ্যঃ পৃথগ্ ভূৎৱা স্ৱর্গায নীতোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 အာၑိၐံ ဝဒန္နေဝ စ တေဘျး ပၖထဂ် ဘူတွာ သွရ္ဂာယ နီတော'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

51 આશિષં વદન્નેવ ચ તેભ્યઃ પૃથગ્ ભૂત્વા સ્વર્ગાય નીતોઽભવત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

51 AziSaM vadanneva ca tebhyaH pRthag bhUtvA svargAya nIto'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 24:51
9 अन्तरसन्दर्भाः  

atha prabhustAnityAdizya svargaM nItaH san paramEzvarasya dakSiNa upavivEza|


atha sa tAn baithanIyAparyyantaM nItvA hastAvuttOlya AziSa vaktumArEbhE


tadA tE taM bhajamAnA mahAnandEna yirUzAlamaM pratyAjagmuH|


tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpE UrddhvagamanaM na karOmi kintu yO mama yuSmAkanjca pitA mama yuSmAkanjcEzvarastasya nikaTa UrddhvagamanaM karttum udyatOsmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jnjApaya|


iti vAkyamuktvA sa tESAM samakSaM svargaM nItO'bhavat, tatO mEghamAruhya tESAM dRSTEragOcarO'bhavat|


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyEna sarvvaM dhattE ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAnE mahAmahimnO dakSiNapArzvE samupaviSTavAn|


aparaM ya uccatamaM svargaM praviSTa EtAdRza EkO vyaktirarthata Izvarasya putrO yIzurasmAkaM mahAyAjakO'sti, atO hEtO rvayaM dharmmapratijnjAM dRPham AlambAmahai|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्