Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 19:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 aparaM jaitunAdrErupatyakAm itvA ziSyasaMghaH pUrvvadRSTAni mahAkarmmANi smRtvA,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 अपरं जैतुनाद्रेरुपत्यकाम् इत्वा शिष्यसंघः पूर्व्वदृष्टानि महाकर्म्माणि स्मृत्वा,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 অপৰং জৈতুনাদ্ৰেৰুপত্যকাম্ ইৎৱা শিষ্যসংঘঃ পূৰ্ৱ্ৱদৃষ্টানি মহাকৰ্ম্মাণি স্মৃৎৱা,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 অপরং জৈতুনাদ্রেরুপত্যকাম্ ইৎৱা শিষ্যসংঘঃ পূর্ৱ্ৱদৃষ্টানি মহাকর্ম্মাণি স্মৃৎৱা,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 အပရံ ဇဲတုနာဒြေရုပတျကာမ် ဣတွာ ၑိၐျသံဃး ပူရွွဒၖၐ္ဋာနိ မဟာကရ္မ္မာဏိ သ္မၖတွာ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

37 અપરં જૈતુનાદ્રેરુપત્યકામ્ ઇત્વા શિષ્યસંઘઃ પૂર્વ્વદૃષ્ટાનિ મહાકર્મ્માણિ સ્મૃત્વા,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

37 aparaM jaitunAdrerupatyakAm itvA ziSyasaMghaH pUrvvadRSTAni mahAkarmmANi smRtvA,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:37
20 अन्तरसन्दर्भाः  

anantaraM tESu yirUzAlamnagarasya samIpavErttinO jaitunanAmakadharAdharasya samIpasthtiM baitphagigrAmam AgatESu, yIzuH ziSyadvayaM prESayan jagAda,


atha yasmin kAlE jaitungirau mandirasya sammukhE sa samupaviSTastasmin kAlE pitarO yAkUb yOhan AndriyazcaitE taM rahasi papracchuH,


tadanantaraM tE gItamEkaM saMgIya bahi rjaitunaM zikhariNaM yayuH


tatastatkSaNAt tasya cakSuSI prasannE; tasmAt sa IzvaraM dhanyaM vadan tatpazcAd yayau, tadAlOkya sarvvE lOkA IzvaraM prazaMsitum ArEbhirE|


tatOnya Agatya kathayAmAsa, hE prabhO pazya tava yA mudrA ahaM vastrE baddhvAsthApayaM sEyaM|


tatO baitphagIbaithanIyAgrAmayOH samIpE jaitunAdrErantikam itvA ziSyadvayam ityuktvA prESayAmAsa,


atha yAtrAkAlE lOkAH pathi svavastrANi pAtayitum ArEbhirE|


tasmAt sarvvE lOkAH zazagkirE; EkO mahAbhaviSyadvAdI madhyE'smAkam samudait, Izvarazca svalOkAnanvagRhlAt kathAmimAM kathayitvA IzvaraM dhanyaM jagaduH|


sa EtAdRzam adbhutaM karmmakarOt tasya janazrutE rlOkAstaM sAkSAt karttum Agacchan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्