Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 4:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yOsmabhyam imamandhUM dadau, yasya ca parijanA gOmESAdayazca sarvvE'sya prahEH pAnIyaM papurEtAdRzO yOsmAkaM pUrvvapuruSO yAkUb tasmAdapi bhavAn mahAn kiM?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 योस्मभ्यम् इममन्धूं ददौ, यस्य च परिजना गोमेषादयश्च सर्व्वेऽस्य प्रहेः पानीयं पपुरेतादृशो योस्माकं पूर्व्वपुरुषो याकूब् तस्मादपि भवान् महान् किं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যোস্মভ্যম্ ইমমন্ধূং দদৌ, যস্য চ পৰিজনা গোমেষাদযশ্চ সৰ্ৱ্ৱেঽস্য প্ৰহেঃ পানীযং পপুৰেতাদৃশো যোস্মাকং পূৰ্ৱ্ৱপুৰুষো যাকূব্ তস্মাদপি ভৱান্ মহান্ কিং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যোস্মভ্যম্ ইমমন্ধূং দদৌ, যস্য চ পরিজনা গোমেষাদযশ্চ সর্ৱ্ৱেঽস্য প্রহেঃ পানীযং পপুরেতাদৃশো যোস্মাকং পূর্ৱ্ৱপুরুষো যাকূব্ তস্মাদপি ভৱান্ মহান্ কিং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယောသ္မဘျမ် ဣမမန္ဓူံ ဒဒေါ်, ယသျ စ ပရိဇနာ ဂေါမေၐာဒယၑ္စ သရွွေ'သျ ပြဟေး ပါနီယံ ပပုရေတာဒၖၑော ယောသ္မာကံ ပူရွွပုရုၐော ယာကူဗ် တသ္မာဒပိ ဘဝါန် မဟာန် ကိံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 યોસ્મભ્યમ્ ઇમમન્ધૂં દદૌ, યસ્ય ચ પરિજના ગોમેષાદયશ્ચ સર્વ્વેઽસ્ય પ્રહેઃ પાનીયં પપુરેતાદૃશો યોસ્માકં પૂર્વ્વપુરુષો યાકૂબ્ તસ્માદપિ ભવાન્ મહાન્ કિં?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

12 yosmabhyam imamandhUM dadau, yasya ca parijanA gomeSAdayazca sarvve'sya praheH pAnIyaM papuretAdRzo yosmAkaM pUrvvapuruSo yAkUb tasmAdapi bhavAn mahAn kiM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:12
8 अन्तरसन्दर्भाः  

punazca dakSiNadEzIyA rAjnjI vicAradina EtadvaMzIyAnAM pratikUlamutthAya tAn dOSiNaH kariSyati yataH sA rAjnjI sulEmanO vidyAyAH kathAM zrOtuM mEdinyAH sImna Agacchat, kintu sulEmanOpi gurutara EkO janO'tra AstE|


tatO yIzurakathayad idaM pAnIyaM saH pivati sa punastRSArttO bhaviSyati,


asmAkaM pitRlOkA Etasmin zilOccayE'bhajanta, kintu bhavadbhirucyatE yirUzAlam nagarE bhajanayOgyaM sthAnamAstE|


yAkUb nijaputrAya yUSaphE yAM bhUmim adadAt tatsamIpasthAyi zOmirONapradEzasya sukhAr nAmnA vikhyAtasya nagarasya sannidhAvupAsthAt|


tatra yAkUbaH prahirAsIt; tadA dvitIyayAmavElAyAM jAtAyAM sa mArgE zramApannastasya prahEH pArzvE upAvizat|


tarhi tvaM kim asmAkaM pUrvvapuruSAd ibrAhImOpi mahAn? yasmAt sOpi mRtaH bhaviSyadvAdinOpi mRtAH tvaM svaM kaM pumAMsaM manuSE?


parivArAcca yadvat tatsthApayituradhikaM gauravaM bhavati tadvat mUsasO'yaM bahutaragauravasya yOgyO bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्