Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 17:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tvaM yasya karmmaNO bhAraM mahyaM dattavAn, tat sampannaM kRtvA jagatyasmin tava mahimAnaM prAkAzayaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 त्वं यस्य कर्म्मणो भारं मह्यं दत्तवान्, तत् सम्पन्नं कृत्वा जगत्यस्मिन् तव महिमानं प्राकाशयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ৎৱং যস্য কৰ্ম্মণো ভাৰং মহ্যং দত্তৱান্, তৎ সম্পন্নং কৃৎৱা জগত্যস্মিন্ তৱ মহিমানং প্ৰাকাশযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ৎৱং যস্য কর্ম্মণো ভারং মহ্যং দত্তৱান্, তৎ সম্পন্নং কৃৎৱা জগত্যস্মিন্ তৱ মহিমানং প্রাকাশযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တွံ ယသျ ကရ္မ္မဏော ဘာရံ မဟျံ ဒတ္တဝါန်, တတ် သမ္ပန္နံ ကၖတွာ ဇဂတျသ္မိန် တဝ မဟိမာနံ ပြာကာၑယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 ત્વં યસ્ય કર્મ્મણો ભારં મહ્યં દત્તવાન્, તત્ સમ્પન્નં કૃત્વા જગત્યસ્મિન્ તવ મહિમાનં પ્રાકાશયં|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 tvaM yasya karmmaNo bhAraM mahyaM dattavAn, tat sampannaM kRtvA jagatyasmin tava mahimAnaM prAkAzayaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 17:4
13 अन्तरसन्दर्भाः  

yatO yuSmAnahaM vadAmi, aparAdhijanaiH sArddhaM gaNitaH sa bhaviSyati| idaM yacchAstrIyaM vacanaM likhitamasti tanmayi phaliSyati yatO mama sambandhIyaM sarvvaM sEtsyati|


hE pita: svanAmnO mahimAnaM prakAzaya; tanaiva svanAmnO mahimAnam ahaM prAkAzayaM punarapi prakAzayiSyAmi, ESA gagaNIyA vANI tasmin samayE'jAyata|


yathA putrENa pitu rmahimA prakAzatE tadarthaM mama nAma prOcya yat prArthayiSyadhvE tat saphalaM kariSyAmi|


ahaM pitari prEma karOmi tathA pitu rvidhivat karmmANi karOmIti yEna jagatO lOkA jAnanti tadartham uttiSThata vayaM sthAnAdasmAd gacchAma|


ahaM yathA piturAjnjA gRhItvA tasya prEmabhAjanaM tiSThAmi tathaiva yUyamapi yadi mamAjnjA guhlItha tarhi mama prEmabhAjanAni sthAsyatha|


anantaraM sarvvaM karmmAdhunA sampannamabhUt yIzuriti jnjAtvA dharmmapustakasya vacanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA|


tadA yIzuramlarasaM gRhItvA sarvvaM siddham iti kathAM kathayitvA mastakaM namayan prANAn paryyatyajat|


yIzuravOcat matprErakasyAbhimatAnurUpakaraNaM tasyaiva karmmasiddhikAraNanjca mama bhakSyaM|


kintu tatpramANAdapi mama gurutaraM pramANaM vidyatE pitA mAM prESya yadyat karmma samApayituM zakttimadadAt mayA kRtaM tattat karmma madarthE pramANaM dadAti|


tataH sa pratyuditavAn Etasya vAsya pitrOH pApAd EtAdRzObhUda iti nahi kintvanEna yathEzvarasya karmma prakAzyatE taddhEtOrEva|


tathApi taM klEzamahaM tRNAya na manyE; IzvarasyAnugrahaviSayakasya susaMvAdasya pramANaM dAtuM, prabhO ryIzOH sakAzAda yasyAH sEvAyAH bhAraM prApnavaM tAM sEvAM sAdhayituM sAnandaM svamArgaM samApayituुnjca nijaprANAnapi priyAn na manyE|


aham uttamayuddhaM kRtavAn gantavyamArgasyAntaM yAvad dhAvitavAn vizvAsanjca rakSitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्