Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 16:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 nigaditE yIzustESAM praznEcchAM jnjAtvA tEbhyO'kathayat kiyatkAlAt paraM mAM draSTuM na lapsyadhvE, kintu kiyatkAlAt paraM pUna rdraSTuM lapsyadhvE, yAmimAM kathAmakathayaM tasyA abhiprAyaM kiM yUyaM parasparaM mRgayadhvE?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 निगदिते यीशुस्तेषां प्रश्नेच्छां ज्ञात्वा तेभ्योऽकथयत् कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे, किन्तु कियत्कालात् परं पून र्द्रष्टुं लप्स्यध्वे, यामिमां कथामकथयं तस्या अभिप्रायं किं यूयं परस्परं मृगयध्वे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 নিগদিতে যীশুস্তেষাং প্ৰশ্নেচ্ছাং জ্ঞাৎৱা তেভ্যোঽকথযৎ কিযৎকালাৎ পৰং মাং দ্ৰষ্টুং ন লপ্স্যধ্ৱে, কিন্তু কিযৎকালাৎ পৰং পূন ৰ্দ্ৰষ্টুং লপ্স্যধ্ৱে, যামিমাং কথামকথযং তস্যা অভিপ্ৰাযং কিং যূযং পৰস্পৰং মৃগযধ্ৱে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 নিগদিতে যীশুস্তেষাং প্রশ্নেচ্ছাং জ্ঞাৎৱা তেভ্যোঽকথযৎ কিযৎকালাৎ পরং মাং দ্রষ্টুং ন লপ্স্যধ্ৱে, কিন্তু কিযৎকালাৎ পরং পূন র্দ্রষ্টুং লপ্স্যধ্ৱে, যামিমাং কথামকথযং তস্যা অভিপ্রাযং কিং যূযং পরস্পরং মৃগযধ্ৱে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 နိဂဒိတေ ယီၑုသ္တေၐာံ ပြၑ္နေစ္ဆာံ ဇ္ဉာတွာ တေဘျော'ကထယတ် ကိယတ္ကာလာတ် ပရံ မာံ ဒြၐ္ဋုံ န လပ္သျဓွေ, ကိန္တု ကိယတ္ကာလာတ် ပရံ ပူန ရ္ဒြၐ္ဋုံ လပ္သျဓွေ, ယာမိမာံ ကထာမကထယံ တသျာ အဘိပြာယံ ကိံ ယူယံ ပရသ္ပရံ မၖဂယဓွေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 નિગદિતે યીશુસ્તેષાં પ્રશ્નેચ્છાં જ્ઞાત્વા તેભ્યોઽકથયત્ કિયત્કાલાત્ પરં માં દ્રષ્ટું ન લપ્સ્યધ્વે, કિન્તુ કિયત્કાલાત્ પરં પૂન ર્દ્રષ્ટું લપ્સ્યધ્વે, યામિમાં કથામકથયં તસ્યા અભિપ્રાયં કિં યૂયં પરસ્પરં મૃગયધ્વે?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:19
18 अन्तरसन्दर्भाः  

yUyaM tESAmiva mA kuruta, yasmAt yuSmAkaM yad yat prayOjanaM yAcanAtaH prAgEva yuSmAkaM pitA tat jAnAti|


tataH sa tESAm EtAdRzIM cintAM vijnjAya kathitavAn, yUyaM manaHsu kRta EtAdRzIM kucintAM kurutha?


hE vatsA ahaM yuSmAbhiH sArddhaM kinjcitkAlamAtram AsE, tataH paraM mAM mRgayiSyadhvE kintvahaM yatsthAnaM yAmi tatsthAnaM yUyaM gantuM na zakSyatha, yAmimAM kathAM yihUdIyEbhyaH kathitavAn tathAdhunA yuSmabhyamapi kathayAmi|


kiyatkAlarat param asya jagatO lOkA mAM puna rna drakSyanti kintu yUyaM drakSyatha;ahaM jIviSyAmi tasmAt kAraNAd yUyamapi jIviSyatha|


kiyatkAlAt paraM yUyaM mAM draSTuM na lapsyadhvE kintu kiyatkAlAt paraM puna rdraSTuM lapsyadhvE yatOhaM pituH samIpaM gacchAmi|


tataH kiyatkAlAt param iti tasya vAkyaM kiM? tasya vAkyasyAbhiprAyaM vayaM bOddhuM na zaknumastairiti


tasmin divasE kAmapi kathAM mAM na prakSyatha| yuSmAnaham atiyathArthaM vadAmi, mama nAmnA yat kinjcid pitaraM yAciSyadhvE tadEva sa dAsyati|


tadA mama nAmnA prArthayiSyadhvE 'haM yuSmannimittaM pitaraM vinESyE kathAmimAM na vadAmi;


bhavAn sarvvajnjaH kEnacit pRSTO bhavitumapi bhavataH prayOjanaM nAstItyadhunAsmAkaM sthirajnjAnaM jAtaM tasmAd bhavAn Izvarasya samIpAd AgatavAn ityatra vayaM vizvasimaH|


pazcAt sa tRtIyavAraM pRSTavAn, hE yUnasaH putra zimOn tvaM kiM mayi prIyasE? EtadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitarO duHkhitO bhUtvA'kathayat hE prabhO bhavataH kimapyagOcaraM nAsti tvayyahaM prIyE tad bhavAn jAnAti; tatO yIzuravadat tarhi mama mESagaNaM pAlaya|


kintu yIzuH ziSyANAm itthaM vivAdaM svacittE vijnjAya kathitavAn idaM vAkyaM kiM yuSmAkaM vighnaM janayati?


tatO yIzuravadad aham alpadinAni yuSmAbhiH sArddhaM sthitvA matprErayituH samIpaM yAsyAmi|


aparaM yasya samIpE svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgOcaraH kO'pi prANI nAsti tasya dRSTau sarvvamEvAnAvRtaM prakAzitanjcAstE|


tasyAH santAnAMzca mRtyunA haniSyAmi| tEnAham antaHkaraNAnAM manasAnjcAnusandhAnakArI yuSmAkamEkaikasmai ca svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayO jnjAsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्