Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 16:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yuSmAnaham atiyathArthaM vadAmi yUyaM krandiSyatha vilapiSyatha ca, kintu jagatO lOkA AnandiSyanti; yUyaM zOkAkulA bhaviSyatha kintu zOkAt paraM AnandayuktA bhaviSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 युष्मानहम् अतियथार्थं वदामि यूयं क्रन्दिष्यथ विलपिष्यथ च, किन्तु जगतो लोका आनन्दिष्यन्ति; यूयं शोकाकुला भविष्यथ किन्तु शोकात् परं आनन्दयुक्ता भविष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যুষ্মানহম্ অতিযথাৰ্থং ৱদামি যূযং ক্ৰন্দিষ্যথ ৱিলপিষ্যথ চ, কিন্তু জগতো লোকা আনন্দিষ্যন্তি; যূযং শোকাকুলা ভৱিষ্যথ কিন্তু শোকাৎ পৰং আনন্দযুক্তা ভৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যুষ্মানহম্ অতিযথার্থং ৱদামি যূযং ক্রন্দিষ্যথ ৱিলপিষ্যথ চ, কিন্তু জগতো লোকা আনন্দিষ্যন্তি; যূযং শোকাকুলা ভৱিষ্যথ কিন্তু শোকাৎ পরং আনন্দযুক্তা ভৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယုၐ္မာနဟမ် အတိယထာရ္ထံ ဝဒါမိ ယူယံ ကြန္ဒိၐျထ ဝိလပိၐျထ စ, ကိန္တု ဇဂတော လောကာ အာနန္ဒိၐျန္တိ; ယူယံ ၑောကာကုလာ ဘဝိၐျထ ကိန္တု ၑောကာတ် ပရံ အာနန္ဒယုက္တာ ဘဝိၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 યુષ્માનહમ્ અતિયથાર્થં વદામિ યૂયં ક્રન્દિષ્યથ વિલપિષ્યથ ચ, કિન્તુ જગતો લોકા આનન્દિષ્યન્તિ; યૂયં શોકાકુલા ભવિષ્યથ કિન્તુ શોકાત્ પરં આનન્દયુક્તા ભવિષ્યથ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:20
44 अन्तरसन्दर्भाः  

kintu tE kRSIvalAH sutaM vIkSya parasparam iti mantrayitum ArEbhirE, ayamuttarAdhikArI vayamEnaM nihatyAsyAdhikAraM svavazIkariSyAmaH|


khidyamAnA manujA dhanyAH, yasmAt tE sAntvanAM prApsanti|


tadAnIM dvitIyavAraM kukkuTO 'rAvIt| kukkuTasya dvitIyaravAt pUrvvaM tvaM mAM vAratrayam apahnOSyasi, iti yadvAkyaM yIzunA samuditaM tat tadA saMsmRtya pitarO rOditum Arabhata|


tataH sA gatvA zOkarOdanakRdbhyO'nugatalOkEbhyastAM vArttAM kathayAmAsa|


atha prArthanAta utthAya ziSyANAM samIpamEtya tAn manOduHkhinO nidritAn dRSTvAvadat


tatO lOाkAraNyamadhyE bahustriyO rudatyO vilapantyazca yIzOH pazcAd yayuH|


sa tau pRSTavAn yuvAM viSaNNau kiM vicArayantau gacchathaH?


kintu ya isrAyElIyalOkAn uddhArayiSyati sa EvAyam ityAzAsmAbhiH kRtA|tadyathA tathAstu tasyA ghaTanAyA adya dinatrayaM gataM|


hE adhunA kSudhitalOkA yUyaM dhanyA yatO yUyaM tarpsyatha; hE iha rOdinO janA yUyaM dhanyA yatO yUyaM hasiSyatha|


yathA mayA yuSmAkaM zAnti rjAyatE tadartham EtAH kathA yuSmabhyam acakathaM; asmin jagati yuSmAkaM klEzO ghaTiSyatE kintvakSObhA bhavata yatO mayA jagajjitaM|


kintu mayOktAbhirAbhiH kathAbhi ryUSmAkam antaHkaraNAni duHkhEna pUrNAnyabhavan|


ityuktvA nijahastaM kukSinjca darzitavAn, tataH ziSyAH prabhuM dRSTvA hRSTA abhavan|


kintu tasya nAmArthaM vayaM lajjAbhOgasya yOgyatvEna gaNitA ityatra tE sAnandAH santaH sabhAsthAnAM sAkSAd agacchan|


tat kEvalaM nahi kintu yEna mElanam alabhAmahi tEnAsmAkaM prabhuNA yIzukhrISTEna sAmpratam IzvarE samAnandAmazca|


zOkayuktAzca vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, akinjcanAzca vayaM sarvvaM dhArayAmaH|


kinjca prEmAnandaH zAntizcirasahiSNutA hitaiSitA bhadratvaM vizvAsyatA titikSA


yUyamapi bahuklEzabhOgEna pavitrENAtmanA dattEnAnandEna ca vAkyaM gRhItvAsmAkaM prabhOzcAnugAminO'bhavata|


hE mama bhrAtaraH, yUyaM yadA bahuvidhaparIkSASu nipatata tadA tat pUrNAnandasya kAraNaM manyadhvaM|


aparanjca yuSmAn skhalanAd rakSitum ullAsEna svIyatEjasaH sAkSAt nirddOSAn sthApayitunjca samarthO


pRthivInivAsinazca tayO rhEtOrAnandiSyanti sukhabhOgaM kurvvantaH parasparaM dAnAni prESayiSyanti ca yatastAbhyAM bhaviSyadvAdibhyAM pRthivInivAsinO yAtanAM prAptAH|


tayA yAtmazlAghA yazca sukhabhOgaH kRtastayO rdviguNau yAtanAzOkau tasyai datta, yataH sA svakIyAntaHkaraNE vadati, rAjnjIvad upaviSTAhaM nAnAthA na ca zOkavit|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्