Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 27:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tataH paraM dakSiNavAyu rmandaM vahatIti vilOkya nijAbhiprAyasya siddhEH suyOgO bhavatIti buddhvA pOtaM mOcayitvA krItyupadvIpasya tIrasamIpEna calitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 ततः परं दक्षिणवायु र्मन्दं वहतीति विलोक्य निजाभिप्रायस्य सिद्धेः सुयोगो भवतीति बुद्ध्वा पोतं मोचयित्वा क्रीत्युपद्वीपस्य तीरसमीपेन चलितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ততঃ পৰং দক্ষিণৱাযু ৰ্মন্দং ৱহতীতি ৱিলোক্য নিজাভিপ্ৰাযস্য সিদ্ধেঃ সুযোগো ভৱতীতি বুদ্ধ্ৱা পোতং মোচযিৎৱা ক্ৰীত্যুপদ্ৱীপস্য তীৰসমীপেন চলিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ততঃ পরং দক্ষিণৱাযু র্মন্দং ৱহতীতি ৱিলোক্য নিজাভিপ্রাযস্য সিদ্ধেঃ সুযোগো ভৱতীতি বুদ্ধ্ৱা পোতং মোচযিৎৱা ক্রীত্যুপদ্ৱীপস্য তীরসমীপেন চলিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တတး ပရံ ဒက္ၐိဏဝါယု ရ္မန္ဒံ ဝဟတီတိ ဝိလောကျ နိဇာဘိပြာယသျ သိဒ္ဓေး သုယောဂေါ ဘဝတီတိ ဗုဒ္ဓွာ ပေါတံ မောစယိတွာ ကြီတျုပဒွီပသျ တီရသမီပေန စလိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તતઃ પરં દક્ષિણવાયુ ર્મન્દં વહતીતિ વિલોક્ય નિજાભિપ્રાયસ્ય સિદ્ધેઃ સુયોગો ભવતીતિ બુદ્ધ્વા પોતં મોચયિત્વા ક્રીત્યુપદ્વીપસ્ય તીરસમીપેન ચલિતવન્તઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

13 tataH paraM dakSiNavAyu rmandaM vahatIti vilokya nijAbhiprAyasya siddheH suyogo bhavatIti buddhvA potaM mocayitvA krItyupadvIpasya tIrasamIpena calitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:13
10 अन्तरसन्दर्भाः  

aparaM dakSiNatO vAyau vAti sati vadatha nidAghO bhaviSyati tataH sOpi jAyatE|


asmAkaM nijanijabhASAbhirEtESAm IzvarIyamahAkarmmavyAkhyAnaM zRNumaH|


tat khAtaM zItakAlE vAsArhasthAnaM na tasmAd avAcIpratIcOrdizOH krItyAH phainIkiyakhAtaM yAtuM yadi zaknuvantastarhi tatra zItakAlaM yApayituM prAyENa sarvvE mantrayAmAsuH|


bahudinESu lOkairanAhArENa yApitESu sarvvESAM sAkSat paulastiSThan akathayat, hE mahEcchAH krItyupadvIpAt pOtaM na mOcayitum ahaM pUrvvaM yad avadaM tadgrahaNaM yuSmAkam ucitam AsIt tathA kRtE yuSmAkam ESA vipad ESO'pacayazca nAghaTiSyEtAm|


kaSTEna tamuttIryya lAsEyAnagarasyAdhaH sundaranAmakaM khAtam upAtiSThAma|


tESAM svadEzIya EkO bhaviSyadvAdI vacanamidamuktavAn, yathA, krItIyamAnavAH sarvvE sadA kApaTyavAdinaH| hiMsrajantusamAnAstE 'lasAzcOdarabhArataH||


tvaM yad asampUrNakAryyANi sampUrayE rmadIyAdEzAcca pratinagaraM prAcInagaNAn niyOjayEstadarthamahaM tvAM krItyupadvIpE sthApayitvA gatavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्