Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 ततः परं दक्षिणवायु र्मन्दं वहतीति विलोक्य निजाभिप्रायस्य सिद्धेः सुयोगो भवतीति बुद्ध्वा पोतं मोचयित्वा क्रीत्युपद्वीपस्य तीरसमीपेन चलितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ততঃ পৰং দক্ষিণৱাযু ৰ্মন্দং ৱহতীতি ৱিলোক্য নিজাভিপ্ৰাযস্য সিদ্ধেঃ সুযোগো ভৱতীতি বুদ্ধ্ৱা পোতং মোচযিৎৱা ক্ৰীত্যুপদ্ৱীপস্য তীৰসমীপেন চলিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ততঃ পরং দক্ষিণৱাযু র্মন্দং ৱহতীতি ৱিলোক্য নিজাভিপ্রাযস্য সিদ্ধেঃ সুযোগো ভৱতীতি বুদ্ধ্ৱা পোতং মোচযিৎৱা ক্রীত্যুপদ্ৱীপস্য তীরসমীপেন চলিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တတး ပရံ ဒက္ၐိဏဝါယု ရ္မန္ဒံ ဝဟတီတိ ဝိလောကျ နိဇာဘိပြာယသျ သိဒ္ဓေး သုယောဂေါ ဘဝတီတိ ဗုဒ္ဓွာ ပေါတံ မောစယိတွာ ကြီတျုပဒွီပသျ တီရသမီပေန စလိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tataH paraM dakSiNavAyu rmandaM vahatIti vilOkya nijAbhiprAyasya siddhEH suyOgO bhavatIti buddhvA pOtaM mOcayitvA krItyupadvIpasya tIrasamIpEna calitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તતઃ પરં દક્ષિણવાયુ ર્મન્દં વહતીતિ વિલોક્ય નિજાભિપ્રાયસ્ય સિદ્ધેઃ સુયોગો ભવતીતિ બુદ્ધ્વા પોતં મોચયિત્વા ક્રીત્યુપદ્વીપસ્ય તીરસમીપેન ચલિતવન્તઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:13
10 अन्तरसन्दर्भाः  

अपरं दक्षिणतो वायौ वाति सति वदथ निदाघो भविष्यति ततः सोपि जायते।


अस्माकं निजनिजभाषाभिरेतेषाम् ईश्वरीयमहाकर्म्मव्याख्यानं शृणुमः।


तत् खातं शीतकाले वासार्हस्थानं न तस्माद् अवाचीप्रतीचोर्दिशोः क्रीत्याः फैनीकियखातं यातुं यदि शक्नुवन्तस्तर्हि तत्र शीतकालं यापयितुं प्रायेण सर्व्वे मन्त्रयामासुः।


बहुदिनेषु लोकैरनाहारेण यापितेषु सर्व्वेषां साक्षत् पौलस्तिष्ठन् अकथयत्, हे महेच्छाः क्रीत्युपद्वीपात् पोतं न मोचयितुम् अहं पूर्व्वं यद् अवदं तद्ग्रहणं युष्माकम् उचितम् आसीत् तथा कृते युष्माकम् एषा विपद् एषोऽपचयश्च नाघटिष्येताम्।


कष्टेन तमुत्तीर्य्य लासेयानगरस्याधः सुन्दरनामकं खातम् उपातिष्ठाम।


तेषां स्वदेशीय एको भविष्यद्वादी वचनमिदमुक्तवान्, यथा, क्रीतीयमानवाः सर्व्वे सदा कापट्यवादिनः। हिंस्रजन्तुसमानास्ते ऽलसाश्चोदरभारतः॥


त्वं यद् असम्पूर्णकार्य्याणि सम्पूरये र्मदीयादेशाच्च प्रतिनगरं प्राचीनगणान् नियोजयेस्तदर्थमहं त्वां क्रीत्युपद्वीपे स्थापयित्वा गतवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्