Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 26:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 ahaM yirUzAlamnagarE svadEzIyalOkAnAM madhyE tiSThan A yauvanakAlAd yadrUpam AcaritavAn tad yihUdIyalOkAH sarvvE vidanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अहं यिरूशालम्नगरे स्वदेशीयलोकानां मध्ये तिष्ठन् आ यौवनकालाद् यद्रूपम् आचरितवान् तद् यिहूदीयलोकाः सर्व्वे विदन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অহং যিৰূশালম্নগৰে স্ৱদেশীযলোকানাং মধ্যে তিষ্ঠন্ আ যৌৱনকালাদ্ যদ্ৰূপম্ আচৰিতৱান্ তদ্ যিহূদীযলোকাঃ সৰ্ৱ্ৱে ৱিদন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অহং যিরূশালম্নগরে স্ৱদেশীযলোকানাং মধ্যে তিষ্ঠন্ আ যৌৱনকালাদ্ যদ্রূপম্ আচরিতৱান্ তদ্ যিহূদীযলোকাঃ সর্ৱ্ৱে ৱিদন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အဟံ ယိရူၑာလမ္နဂရေ သွဒေၑီယလောကာနာံ မဓျေ တိၐ္ဌန် အာ ယော်ဝနကာလာဒ် ယဒြူပမ် အာစရိတဝါန် တဒ် ယိဟူဒီယလောကား သရွွေ ဝိဒန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 અહં યિરૂશાલમ્નગરે સ્વદેશીયલોકાનાં મધ્યે તિષ્ઠન્ આ યૌવનકાલાદ્ યદ્રૂપમ્ આચરિતવાન્ તદ્ યિહૂદીયલોકાઃ સર્વ્વે વિદન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:4
5 अन्तरसन्दर्भाः  

pazcAt sO'kathayad ahaM yihUdIya iti nizcayaH kilikiyAdEzasya tArSanagaraM mama janmabhUmiH,EtannagarIyasya gamilIyElanAmnO'dhyApakasya ziSyO bhUtvA pUrvvapuruSANAM vidhivyavasthAnusArENa sampUrNarUpENa zikSitO'bhavam idAnIntanA yUyaM yAdRzA bhavatha tAdRzO'hamapIzvarasEvAyAm udyOgI jAtaH|


kintu bhaviSyadvAkyagranthE vyavasthAgranthE ca yA yA kathA likhitAstE tAsu sarvvAsu vizvasya yanmatam imE vidharmmaM jAnanti tanmatAnusArENAhaM nijapitRpuruSANAm Izvaram ArAdhayAmItyahaM bhavataH samakSam aggIkarOmi|


purA yihUdimatAcArI yadAham AsaM tadA yAdRzam AcaraNam akaravam Izvarasya samitiM pratyatIvOpadravaM kurvvan yAdRk tAM vyanAzayaM tadavazyaM zrutaM yuSmAbhiH|


yatO'ham aSTamadivasE tvakchEdaprApta isrAyElvaMzIyO binyAmInagOSThIya ibrikulajAta ibriyO vyavasthAcaraNE phirUzI


mamOpadEzaH ziSTatAbhiprAyO vizvAsO rdharyyaM prEma sahiSNutOpadravaH klEzA


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्