Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 26:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 अहं यिरूशालम्नगरे स्वदेशीयलोकानां मध्ये तिष्ठन् आ यौवनकालाद् यद्रूपम् आचरितवान् तद् यिहूदीयलोकाः सर्व्वे विदन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অহং যিৰূশালম্নগৰে স্ৱদেশীযলোকানাং মধ্যে তিষ্ঠন্ আ যৌৱনকালাদ্ যদ্ৰূপম্ আচৰিতৱান্ তদ্ যিহূদীযলোকাঃ সৰ্ৱ্ৱে ৱিদন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অহং যিরূশালম্নগরে স্ৱদেশীযলোকানাং মধ্যে তিষ্ঠন্ আ যৌৱনকালাদ্ যদ্রূপম্ আচরিতৱান্ তদ্ যিহূদীযলোকাঃ সর্ৱ্ৱে ৱিদন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အဟံ ယိရူၑာလမ္နဂရေ သွဒေၑီယလောကာနာံ မဓျေ တိၐ္ဌန် အာ ယော်ဝနကာလာဒ် ယဒြူပမ် အာစရိတဝါန် တဒ် ယိဟူဒီယလောကား သရွွေ ဝိဒန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 ahaM yirUzAlamnagarE svadEzIyalOkAnAM madhyE tiSThan A yauvanakAlAd yadrUpam AcaritavAn tad yihUdIyalOkAH sarvvE vidanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 અહં યિરૂશાલમ્નગરે સ્વદેશીયલોકાનાં મધ્યે તિષ્ઠન્ આ યૌવનકાલાદ્ યદ્રૂપમ્ આચરિતવાન્ તદ્ યિહૂદીયલોકાઃ સર્વ્વે વિદન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:4
5 अन्तरसन्दर्भाः  

पश्चात् सोऽकथयद् अहं यिहूदीय इति निश्चयः किलिकियादेशस्य तार्षनगरं मम जन्मभूमिः,एतन्नगरीयस्य गमिलीयेलनाम्नोऽध्यापकस्य शिष्यो भूत्वा पूर्व्वपुरुषाणां विधिव्यवस्थानुसारेण सम्पूर्णरूपेण शिक्षितोऽभवम् इदानीन्तना यूयं यादृशा भवथ तादृशोऽहमपीश्वरसेवायाम् उद्योगी जातः।


किन्तु भविष्यद्वाक्यग्रन्थे व्यवस्थाग्रन्थे च या या कथा लिखितास्ते तासु सर्व्वासु विश्वस्य यन्मतम् इमे विधर्म्मं जानन्ति तन्मतानुसारेणाहं निजपितृपुरुषाणाम् ईश्वरम् आराधयामीत्यहं भवतः समक्षम् अङ्गीकरोमि।


पुरा यिहूदिमताचारी यदाहम् आसं तदा यादृशम् आचरणम् अकरवम् ईश्वरस्य समितिं प्रत्यतीवोपद्रवं कुर्व्वन् यादृक् तां व्यनाशयं तदवश्यं श्रुतं युष्माभिः।


यतोऽहम् अष्टमदिवसे त्वक्छेदप्राप्त इस्रायेल्वंशीयो बिन्यामीनगोष्ठीय इब्रिकुलजात इब्रियो व्यवस्थाचरणे फिरूशी


ममोपदेशः शिष्टताभिप्रायो विश्वासो र्धर्य्यं प्रेम सहिष्णुतोपद्रवः क्लेशा


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्