Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 तीमुथियु 3:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 prItivarjitA asandhEyA mRSApavAdinO 'jitEndriyAH pracaNPA bhadradvESiNO

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 प्रीतिवर्जिता असन्धेया मृषापवादिनो ऽजितेन्द्रियाः प्रचण्डा भद्रद्वेषिणो

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 প্ৰীতিৱৰ্জিতা অসন্ধেযা মৃষাপৱাদিনো ঽজিতেন্দ্ৰিযাঃ প্ৰচণ্ডা ভদ্ৰদ্ৱেষিণো

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 প্রীতিৱর্জিতা অসন্ধেযা মৃষাপৱাদিনো ঽজিতেন্দ্রিযাঃ প্রচণ্ডা ভদ্রদ্ৱেষিণো

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ပြီတိဝရ္ဇိတာ အသန္ဓေယာ မၖၐာပဝါဒိနော 'ဇိတေန္ဒြိယား ပြစဏ္ဍာ ဘဒြဒွေၐိဏော

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 પ્રીતિવર્જિતા અસન્ધેયા મૃષાપવાદિનો ઽજિતેન્દ્રિયાઃ પ્રચણ્ડા ભદ્રદ્વેષિણો

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 prItivarjitA asandheyA mRSApavAdino 'jitendriyAH pracaNDA bhadradveSiNo

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 3:3
31 अन्तरसन्दर्भाः  

sahajaH sahajaM tAtaH sutanjca mRtau samarpayiSyati, apatyAgi svasvapitrOे rvipakSIbhUya tau ghAtayiSyanti|


tataH paraM yIzuH pratArakENa parIkSitO bhavitum AtmanA prAntaram AkRSTaH


yO janO yuSmAkaM vAkyaM gRhlAti sa mamaiva vAkyaM gRhlAti; kinjca yO janO yuSmAkam avajnjAM karOti sa mamaivAvajnjAM karOti; yO janO mamAvajnjAM karOti ca sa matprErakasyaivAvajnjAM karOti|


tadaitAH sarvvAH kathAH zrutvA lObhiphirUzinastamupajahasuH|


tadA yIzuravadat kimahaM yuSmAkaM dvAdazajanAn manOnItAn na kRtavAn? kintu yuSmAkaM madhyEpi kazcidEkO vighnakArI vidyatE|


ataEva tE sarvvE 'nyAyO vyabhicArO duSTatvaM lObhO jighAMsA IrSyA vadhO vivAdazcAturI kumatirityAdibhi rduSkarmmabhiH paripUrNAH santaH


avicArakA niyamalagghinaH snEharahitA atidvESiNO nirdayAzca jAtAH|


upOSaNaprArthanayOH sEvanArtham EkamantraNAnAM yuSmAkaM kiyatkAlaM yAvad yA pRthaksthiti rbhavati tadanyO vicchEdO yuSmanmadhyE na bhavatu, tataH param indriyANAm adhairyyAt zayatAn yad yuSmAn parIkSAM na nayEt tadarthaM punarEkatra milata|


kinjca yadi tairindriyANi niyantuM na zakyantE tarhi vivAhaH kriyatAM yataH kAmadahanAd vyUPhatvaM bhadraM|


atO hEtO ryaH kazcid vAkyamEtanna gRhlAti sa manuSyam avajAnAtIti nahi yEna svakIyAtmA yuSmadantarE samarpitastam Izvaram EvAvajAnAti|


aparaM yOSidbhirapi vinItAbhiranapavAdikAbhiH satarkAbhiH sarvvatra vizvAsyAbhizca bhavitavyaM|


kintvatithisEvakEna sallOkAnurAgiNA vinItEna nyAyyEna dhArmmikENa jitEndriyENa ca bhavitavyaM,


prAcInayOSitO'pi yathA dharmmayOgyam AcAraM kuryyuH paranindakA bahumadyapAnasya nighnAzca na bhavEyuH


dhanavanta Eva kiM yuSmAn nOpadravanti balAcca vicArAsanAnAM samIpaM na nayanti?


tESAM lOcanAni paradArAkAgkSINi pApE cAzrAntAni tE canjcalAni manAMsi mOhayanti lObhE tatparamanasaH santi ca|


tEbhyaH svAdhInatAM pratijnjAya svayaM vinAzyatAyA dAsA bhavanti, yataH, yO yEnaiva parAjigyE sa jAtastasya kigkaraH|


prathamaM yuSmAbhiridaM jnjAyatAM yat zESE kAlE svEcchAcAriNO nindakA upasthAya


tE vAkkalahakAriNaH svabhAgyanindakAH svEcchAcAriNO darpavAdimukhaviziSTA lAbhArthaM manuSyastAvakAzca santi|


phalataH zESasamayE svEcchAtO 'dharmmAcAriNO nindakA upasthAsyantIti|


aparaM tasya pazOH pratimA yathA bhASatE yAvantazca mAnavAstAM pazupratimAM na pUjayanti tE yathA hanyantE tathA pazupratimAyAH prANapratiSThArthaM sAmarthyaM tasmA adAyi|


tasmAd yE taM kalagkamarthataH pazO rnAma tasya nAmnaH saMkhyAgkaM vA dhArayanti tAn vinA parENa kEnApi krayavikrayE karttuM na zakyEtE|


bhaviSyadvAdisAdhUnAM raktaM tairEva pAtitaM| zONitaM tvantu tEbhyO 'dAstatpAnaM tESu yujyatE||


mama dRSTigOcarasthA sA nArI pavitralOkAnAM rudhirENa yIzOH sAkSiNAM rudhirENa ca mattAsIt tasyA darzanAt mamAtizayam AzcaryyajnjAnaM jAtaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्