Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 योहन 1:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 vayaM yAM vArttAM tasmAt zrutvA yuSmAn jnjApayAmaH sEyam| IzvarO jyOtistasmin andhakArasya lEzO'pi nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 वयं यां वार्त्तां तस्मात् श्रुत्वा युष्मान् ज्ञापयामः सेयम्। ईश्वरो ज्योतिस्तस्मिन् अन्धकारस्य लेशोऽपि नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ৱযং যাং ৱাৰ্ত্তাং তস্মাৎ শ্ৰুৎৱা যুষ্মান্ জ্ঞাপযামঃ সেযম্| ঈশ্ৱৰো জ্যোতিস্তস্মিন্ অন্ধকাৰস্য লেশোঽপি নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ৱযং যাং ৱার্ত্তাং তস্মাৎ শ্রুৎৱা যুষ্মান্ জ্ঞাপযামঃ সেযম্| ঈশ্ৱরো জ্যোতিস্তস্মিন্ অন্ধকারস্য লেশোঽপি নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဝယံ ယာံ ဝါရ္တ္တာံ တသ္မာတ် ၑြုတွာ ယုၐ္မာန် ဇ္ဉာပယာမး သေယမ်၊ ဤၑွရော ဇျောတိသ္တသ္မိန် အန္ဓကာရသျ လေၑော'ပိ နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 વયં યાં વાર્ત્તાં તસ્માત્ શ્રુત્વા યુષ્માન્ જ્ઞાપયામઃ સેયમ્| ઈશ્વરો જ્યોતિસ્તસ્મિન્ અન્ધકારસ્ય લેશોઽપિ નાસ્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 vayaM yAM vArttAM tasmAt zrutvA yuSmAn jJApayAmaH seyam| Izvaro jyotistasmin andhakArasya lezo'pi nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 1:5
19 अन्तरसन्दर्भाः  

tvaM kaH? iti vAkyaM prESTuM yadA yihUdIyalOkA yAjakAn lEvilOkAMzca yirUzAlamO yOhanaH samIpE prESayAmAsuH,


sa jIvanasyAkAraH, tacca jIvanaM manuSyANAM jyOtiH


jagatyAgatya yaH sarvvamanujEbhyO dIptiM dadAti tadEva satyajyOtiH|


tatO yIzuH punarapi lOkEbhya itthaM kathayitum Arabhata jagatOhaM jyOtiHsvarUpO yaH kazcin matpazcAda gacchati sa timirE na bhramitvA jIvanarUpAM dIptiM prApsyati|


ahaM yAvatkAlaM jagati tiSThAmi tAvatkAlaM jagatO jyOtiHsvarUpOsmi|


amaratAyA advitIya AkaraH, agamyatEjOnivAsI, marttyAnAM kEnApi na dRSTaH kEnApi na dRzyazca| tasya gauravaparAkramau sadAtanau bhUyAstAM| AmEn|


yat kinjcid uttamaM dAnaM pUrNO varazca tat sarvvam UrddhvAd arthatO yasmin dazAntaraM parivarttanajAtacchAyA vA nAsti tasmAd dIptyAkarAt pituravarOhati|


yatastasya ya AdEza AditO yuSmAbhiH zrutaH sa ESa Eva yad asmAbhiH parasparaM prEma karttavyaM|


tasyai nagaryyai dIptidAnArthaM sUryyAcandramasOH prayOjanaM nAsti yata Izvarasya pratApastAM dIpayati mESazAvakazca tasyA jyOtirasti|


tadAnIM rAtriH puna rna bhaviSyati yataH prabhuH paramEzvarastAn dIpayiSyati tE cAnantakAlaM yAvad rAjatvaM kariSyantE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्