Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 योहन 1:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 vayaM tEna sahAMzina iti gaditvA yadyandhAkArE carAmastarhi satyAcAriNO na santO 'nRtavAdinO bhavAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 वयं तेन सहांशिन इति गदित्वा यद्यन्धाकारे चरामस्तर्हि सत्याचारिणो न सन्तो ऽनृतवादिनो भवामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ৱযং তেন সহাংশিন ইতি গদিৎৱা যদ্যন্ধাকাৰে চৰামস্তৰ্হি সত্যাচাৰিণো ন সন্তো ঽনৃতৱাদিনো ভৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ৱযং তেন সহাংশিন ইতি গদিৎৱা যদ্যন্ধাকারে চরামস্তর্হি সত্যাচারিণো ন সন্তো ঽনৃতৱাদিনো ভৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဝယံ တေန သဟာံၑိန ဣတိ ဂဒိတွာ ယဒျန္ဓာကာရေ စရာမသ္တရှိ သတျာစာရိဏော န သန္တော 'နၖတဝါဒိနော ဘဝါမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 વયં તેન સહાંશિન ઇતિ ગદિત્વા યદ્યન્ધાકારે ચરામસ્તર્હિ સત્યાચારિણો ન સન્તો ઽનૃતવાદિનો ભવામઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 vayaM tena sahAMzina iti gaditvA yadyandhAkAre carAmastarhi satyAcAriNo na santo 'nRtavAdino bhavAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 1:6
25 अन्तरसन्दर्भाः  

tad dinE bahavO mAM vadiSyanti, hE prabhO hE prabhO, tava nAmnA kimasmAmi rbhaviSyadvAkyaM na vyAhRtaM? tava nAmnA bhUtAH kiM na tyAjitAH? tava nAmnA kiM nAnAdbhutAni karmmANi na kRtAni?


kintu rAtrau gacchan skhalati yatO hEtOstatra dIpti rnAsti|


tadA yIzurakathAyad yuSmAbhiH sArddham alpadinAni jyOtirAstE, yathA yuSmAn andhakArO nAcchAdayati tadarthaM yAvatkAlaM yuSmAbhiH sArddhaM jyOtistiSThati tAvatkAlaM gacchata; yO janO'ndhakArE gacchati sa kutra yAtIti na jAnAti|


yO janO mAM pratyEti sa yathAndhakArE na tiSThati tadartham ahaM jyOtiHsvarUpO bhUtvA jagatyasmin avatIrNavAn|


tatO yIzuH punarapi lOkEbhya itthaM kathayitum Arabhata jagatOhaM jyOtiHsvarUpO yaH kazcin matpazcAda gacchati sa timirE na bhramitvA jIvanarUpAM dIptiM prApsyati|


yUyaM taM nAvagacchatha kintvahaM tamavagacchAmi taM nAvagacchAmIti vAkyaM yadi vadAmi tarhi yUyamiva mRSAbhASI bhavAmi kintvahaM tamavagacchAmi tadAkSAmapi gRhlAmi|


kaThOramanasAM kApaTyAd anRtavAdinAM vivAhaniSEdhakAnAM bhakSyavizESaniSEdhakAnAnjca


hE mama bhrAtaraH, mama pratyayO'stIti yaH kathayati tasya karmmANi yadi na vidyanta tarhi tEna kiM phalaM? tEna pratyayEna kiM tasya paritrANaM bhavituM zaknOti?


yUyaM sakuzalaM gatvOSNagAtrA bhavata tRpyata cEti tarhyEtEna kiM phalaM?


kinjca kazcid idaM vadiSyati tava pratyayO vidyatE mama ca karmmANi vidyantE, tvaM karmmahInaM svapratyayaM mAM darzaya tarhyahamapi matkarmmabhyaH svapratyayaM tvAM darzayiSyAmi|


vayam akRtapApA iti yadi vadAmastarhi tam anRtavAdinaM kurmmastasya vAkyanjcAsmAkam antarE na vidyatE|


asmAbhi ryad dRSTaM zrutanjca tadEva yuSmAn jnjApyatE tEnAsmAbhiH sahAMzitvaM yuSmAkaM bhaviSyati| asmAkanjca sahAMzitvaM pitrA tatputrENa yIzukhrISTEna ca sArddhaM bhavati|


vayaM niSpApA iti yadi vadAmastarhi svayamEva svAn vanjcayAmaH satyamatanjcAsmAkam antarE na vidyatE|


ahaM taM jAnAmIti vaditvA yastasyAjnjA na pAlayati sO 'nRtavAdI satyamatanjca tasyAntarE na vidyatE|


IzvarE 'haM prIya ityuktvA yaH kazcit svabhrAtaraM dvESTi sO 'nRtavAdI| sa yaM dRSTavAn tasmin svabhrAtari yadi na prIyatE tarhi yam IzvaraM na dRSTavAn kathaM tasmin prEma karttuM zaknuyAt?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्