Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 21:13

सत्यवेदः। Sanskrit NT in Devanagari

साक्ष्यार्थम् एतानि युष्मान् प्रति घटिष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

5 अन्तरसन्दर्भाः  

स तदारभ्य तं परकरेषु समर्पयितुं सुयोगं चेष्टितवान्।

हे भ्रातरः, मां प्रति यद् यद् घटितं तेन सुसंवादप्रचारस्य बाधा नहि किन्तु वृद्धिरेव जाता तद् युष्मान् ज्ञापयितुं कामयेऽहं।

तत् तेषां विनाशस्य लक्षणं युष्माकञ्चेश्वरदत्तं परित्राणस्य लक्षणं भविष्यति।

तच्चेश्वरस्य न्यायविचारस्य प्रमाणं भवति यतो यूयं यस्य कृते दुःखं सहध्वं तस्येश्वरीयराज्यस्य योग्या भवथ।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्