Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



योहन 7:24

सत्यवेदः। Sanskrit NT in Devanagari

सपक्षपातं विचारमकृत्वा न्याय्यं विचारं कुरुत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

17 अन्तरसन्दर्भाः  

तदा यिरूशालम् निवासिनः कतिपयजना अकथयन् इमे यं हन्तुं चेष्टन्ते स एवायं किं न?

यूयं लौकिकं विचारयथ नाहं किमपि विचारयामि।

यद् दृष्टिगोचरं तद् युष्माभि र्दृश्यतां। अहं ख्रीष्टस्य लोक इति स्वमनसि येन विज्ञायते स यथा ख्रीष्टस्य भवति वयम् अपि तथा ख्रीष्टस्य भवाम इति पुनर्विविच्य तेन बुध्यतां।

हे मम भ्रातरः, यूयम् अस्माकं तेजस्विनः प्रभो र्यीशुख्रीष्टस्य धर्म्मं मुखापेक्षया न धारयत।

तर्हि मनःसु विशेष्य यूयं किं कुतर्कैः कुविचारका न भवथ?

यदि च मुखापेक्षां कुरुथ तर्हि पापम् आचरथ व्यवस्थया चाज्ञालङ्घिन इव दूष्यध्वे।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्