ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 9:12 - सत्यवेदः। Sanskrit NT in Devanagari

यीशुस्तत् श्रुत्वा तान् प्रत्यवदत्, निरामयलोकानां चिकित्सकेन प्रयोजनं नास्ति, किन्तु सामयलोकानां प्रयोजनमास्ते।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যীশুস্তৎ শ্ৰুৎৱা তান্ প্ৰত্যৱদৎ, নিৰামযলোকানাং চিকিৎসকেন প্ৰযোজনং নাস্তি, কিন্তু সামযলোকানাং প্ৰযোজনমাস্তে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যীশুস্তৎ শ্রুৎৱা তান্ প্রত্যৱদৎ, নিরামযলোকানাং চিকিৎসকেন প্রযোজনং নাস্তি, কিন্তু সামযলোকানাং প্রযোজনমাস্তে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယီၑုသ္တတ် ၑြုတွာ တာန် ပြတျဝဒတ်, နိရာမယလောကာနာံ စိကိတ္သကေန ပြယောဇနံ နာသ္တိ, ကိန္တု သာမယလောကာနာံ ပြယောဇနမာသ္တေ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yIzustat zrutvA tAn pratyavadat, nirAmayalOkAnAM cikitsakEna prayOjanaM nAsti, kintu sAmayalOkAnAM prayOjanamAstE|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યીશુસ્તત્ શ્રુત્વા તાન્ પ્રત્યવદત્, નિરામયલોકાનાં ચિકિત્સકેન પ્રયોજનં નાસ્તિ, કિન્તુ સામયલોકાનાં પ્રયોજનમાસ્તે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yIzustat zrutvA tAn pratyavadat, nirAmayalokAnAM cikitsakena prayojanaM nAsti, kintu sAmayalokAnAM prayojanamAste|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 9:12
17 अन्तरसन्दर्भाः  

यतो युष्मानहं तथ्यं ब्रवीमि, स्वर्गे तेषां दूता मम स्वर्गस्थस्य पितुरास्यं नित्यं पश्यन्ति। एवं ये ये हारितास्तान् रक्षितुं मनुजपुत्र आगच्छत्।


तद्वाक्यं श्रुत्वा यीशुः प्रत्युवाच,अरोगिलोकानां चिकित्सकेन प्रयोजनं नास्ति, किन्तु रोगिणामेव; अहं धार्म्मिकानाह्वातुं नागतः किन्तु मनो व्यावर्त्तयितुं पापिन एव।


तस्माद् यीशुस्तान् प्रत्यवोचद् अरोगलोकानां चिकित्सकेन प्रयोजनं नास्ति किन्तु सरोगाणामेव।


द्वादशवर्षाणि प्रदररोगग्रस्ता नाना वैद्यैश्चिकित्सिता सर्व्वस्वं व्ययित्वापि स्वास्थ्यं न प्राप्ता या योषित् सा यीशोः पश्चादागत्य तस्य वस्त्रग्रन्थिं पस्पर्श।


पश्चाल् लोकास्तद् विदित्वा तस्य पश्चाद् ययुः; ततः स तान् नयन् ईश्वरीयराज्यस्य प्रसङ्गमुक्तवान्, येषां चिकित्सया प्रयोजनम् आसीत् तान् स्वस्थान् चकार च।


लूकनामा प्रियश्चिकित्सको दीमाश्च युष्मभ्यं नमस्कुर्व्वाते।