ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 7:24 - सत्यवेदः। Sanskrit NT in Devanagari

यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा ज्ञानिना सह मयोपमीयते।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যঃ কশ্চিৎ মমৈতাঃ কথাঃ শ্ৰুৎৱা পালযতি, স পাষাণোপৰি গৃহনিৰ্ম্মাত্ৰা জ্ঞানিনা সহ মযোপমীযতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যঃ কশ্চিৎ মমৈতাঃ কথাঃ শ্রুৎৱা পালযতি, স পাষাণোপরি গৃহনির্ম্মাত্রা জ্ঞানিনা সহ মযোপমীযতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယး ကၑ္စိတ် မမဲတား ကထား ၑြုတွာ ပါလယတိ, သ ပါၐာဏောပရိ ဂၖဟနိရ္မ္မာတြာ ဇ္ဉာနိနာ သဟ မယောပမီယတေ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yaH kazcit mamaitAH kathAH zrutvA pAlayati, sa pASANOpari gRhanirmmAtrA jnjAninA saha mayOpamIyatE|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યઃ કશ્ચિત્ મમૈતાઃ કથાઃ શ્રુત્વા પાલયતિ, સ પાષાણોપરિ ગૃહનિર્મ્માત્રા જ્ઞાનિના સહ મયોપમીયતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yaH kazcit mamaitAH kathAH zrutvA pAlayati, sa pASANopari gRhanirmmAtrA jJAninA saha mayopamIyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 7:24
41 अन्तरसन्दर्भाः  

यः कश्चित् मम स्वर्गस्थस्य पितुरिष्टं कर्म्म कुरुते, सएव मम भ्राता भगिनी जननी च।


अतोऽहं त्वां वदामि, त्वं पितरः (प्रस्तरः) अहञ्च तस्य प्रस्तरस्योपरि स्वमण्डलीं निर्म्मास्यामि, तेन निरयो बलात् तां पराजेतुं न शक्ष्यति।


प्रभु र्निजपरिवारान् यथाकालं भोजयितुं यं दासम् अध्यक्षीकृत्य स्थापयति, तादृशो विश्वास्यो धीमान् दासः कः?


तासां कन्यानां मध्ये पञ्च सुधियः पञ्च दुर्धिय आसन्।


किन्तु सुधियः प्रदीपान् पात्रेण तैलञ्च जगृहुः।


किन्तु सुधियः प्रत्यवदन्, दत्ते युष्मानस्मांश्च प्रति तैलं न्यूनीभवेत्, तस्माद् विक्रेतृणां समीपं गत्वा स्वार्थं तैलं क्रीणीत।


यतो वृष्टौ सत्याम् आप्लाव आगते वायौ वाते च तेषु तद्गेहं लग्नेषु पाषाणोपरि तस्य भित्तेस्तन्न पततिl


किन्तु यः कश्चित् ममैताः कथाः श्रुत्वा न पालयति स सैकते गेहनिर्म्मात्रा ऽज्ञानिना उपमीयते।


किन्तु सोकथयत् ये परमेश्वरस्य कथां श्रुत्वा तदनुरूपम् आचरन्ति तएव धन्याः।


इमां कथां विदित्वा यदि तदनुसारतः कर्म्माणि कुरुथ तर्हि यूयं धन्या भविष्यथ।


यदि मयि प्रीयध्वे तर्हि ममाज्ञाः समाचरत।


अहं यथा पितुराज्ञा गृहीत्वा तस्य प्रेमभाजनं तिष्ठामि तथैव यूयमपि यदि ममाज्ञा गुह्लीथ तर्हि मम प्रेमभाजनानि स्थास्यथ।


अहं यद्यद् आदिशामि तत्तदेव यदि यूयम् आचरत तर्हि यूयमेव मम मित्राणि।


व्यवस्थाश्रोतार ईश्वरस्य समीपे निष्पापा भविष्यन्तीति नहि किन्तु व्यवस्थाचारिण एव सपुण्या भविष्यन्ति।


वयं तं जानीम इति तदीयाज्ञापालनेनावगच्छामः।