Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 7:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 yaH kazcit mamaitAH kathAH zrutvA pAlayati, sa pASANOpari gRhanirmmAtrA jnjAninA saha mayOpamIyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा ज्ञानिना सह मयोपमीयते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 যঃ কশ্চিৎ মমৈতাঃ কথাঃ শ্ৰুৎৱা পালযতি, স পাষাণোপৰি গৃহনিৰ্ম্মাত্ৰা জ্ঞানিনা সহ মযোপমীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 যঃ কশ্চিৎ মমৈতাঃ কথাঃ শ্রুৎৱা পালযতি, স পাষাণোপরি গৃহনির্ম্মাত্রা জ্ঞানিনা সহ মযোপমীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ယး ကၑ္စိတ် မမဲတား ကထား ၑြုတွာ ပါလယတိ, သ ပါၐာဏောပရိ ဂၖဟနိရ္မ္မာတြာ ဇ္ဉာနိနာ သဟ မယောပမီယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 યઃ કશ્ચિત્ મમૈતાઃ કથાઃ શ્રુત્વા પાલયતિ, સ પાષાણોપરિ ગૃહનિર્મ્માત્રા જ્ઞાનિના સહ મયોપમીયતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

24 yaH kazcit mamaitAH kathAH zrutvA pAlayati, sa pASANopari gRhanirmmAtrA jJAninA saha mayopamIyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 7:24
41 अन्तरसन्दर्भाः  

yaH kazcit mama svargasthasya pituriSTaM karmma kurutE, saEva mama bhrAtA bhaginI jananI ca|


atO'haM tvAM vadAmi, tvaM pitaraH (prastaraH) ahanjca tasya prastarasyOpari svamaNPalIM nirmmAsyAmi, tEna nirayO balAt tAM parAjEtuM na zakSyati|


prabhu rnijaparivArAn yathAkAlaM bhOjayituM yaM dAsam adhyakSIkRtya sthApayati, tAdRzO vizvAsyO dhImAn dAsaH kaH?


tAsAM kanyAnAM madhyE panjca sudhiyaH panjca durdhiya Asan|


kintu sudhiyaH pratyavadan, dattE yuSmAnasmAMzca prati tailaM nyUnIbhavEt, tasmAd vikrEtRNAM samIpaM gatvA svArthaM tailaM krINIta|


yatO vRSTau satyAm AplAva AgatE vAyau vAtE ca tESu tadgEhaM lagnESu pASANOpari tasya bhittEstanna patatil


kintu yaH kazcit mamaitAH kathAH zrutvA na pAlayati sa saikatE gEhanirmmAtrA 'jnjAninA upamIyatE|


kintu sOkathayat yE paramEzvarasya kathAM zrutvA tadanurUpam Acaranti taEva dhanyAH|


imAM kathAM viditvA yadi tadanusArataH karmmANi kurutha tarhi yUyaM dhanyA bhaviSyatha|


ahaM yathA piturAjnjA gRhItvA tasya prEmabhAjanaM tiSThAmi tathaiva yUyamapi yadi mamAjnjA guhlItha tarhi mama prEmabhAjanAni sthAsyatha|


ahaM yadyad AdizAmi tattadEva yadi yUyam Acarata tarhi yUyamEva mama mitrANi|


vyavasthAzrOtAra Izvarasya samIpE niSpApA bhaviSyantIti nahi kintu vyavasthAcAriNa Eva sapuNyA bhaviSyanti|


vayaM taM jAnIma iti tadIyAjnjApAlanEnAvagacchAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्