पादपं यदि भद्रं वदथ, तर्हि तस्य फलमपि साधु वक्तव्यं, यदि च पादपं असाधुं वदथ, तर्हि तस्य फलमप्यसाधु वक्तव्यं; यतः स्वीयस्वीयफलेन पादपः परिचीयते।
मत्ती 7:16 - सत्यवेदः। Sanskrit NT in Devanagari मनुजाः किं कण्टकिनो वृक्षाद् द्राक्षाफलानि शृगालकोलितश्च उडुम्बरफलानि शातयन्ति? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মনুজাঃ কিং কণ্টকিনো ৱৃক্ষাদ্ দ্ৰাক্ষাফলানি শৃগালকোলিতশ্চ উডুম্বৰফলানি শাতযন্তি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মনুজাঃ কিং কণ্টকিনো ৱৃক্ষাদ্ দ্রাক্ষাফলানি শৃগালকোলিতশ্চ উডুম্বরফলানি শাতযন্তি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မနုဇား ကိံ ကဏ္ဋကိနော ဝၖက္ၐာဒ် ဒြာက္ၐာဖလာနိ ၑၖဂါလကောလိတၑ္စ ဥဍုမ္ဗရဖလာနိ ၑာတယန္တိ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script manujAH kiM kaNTakinO vRkSAd drAkSAphalAni zRgAlakOlitazca uPumbaraphalAni zAtayanti? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મનુજાઃ કિં કણ્ટકિનો વૃક્ષાદ્ દ્રાક્ષાફલાનિ શૃગાલકોલિતશ્ચ ઉડુમ્બરફલાનિ શાતયન્તિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script manujAH kiM kaNTakino vRkSAd drAkSAphalAni zRgAlakolitazca uDumbaraphalAni zAtayanti? |
पादपं यदि भद्रं वदथ, तर्हि तस्य फलमपि साधु वक्तव्यं, यदि च पादपं असाधुं वदथ, तर्हि तस्य फलमप्यसाधु वक्तव्यं; यतः स्वीयस्वीयफलेन पादपः परिचीयते।
किञ्च कश्चिद् इदं वदिष्यति तव प्रत्ययो विद्यते मम च कर्म्माणि विद्यन्ते, त्वं कर्म्महीनं स्वप्रत्ययं मां दर्शय तर्ह्यहमपि मत्कर्म्मभ्यः स्वप्रत्ययं त्वां दर्शयिष्यामि।
हे मम भ्रातरः, उडुम्बरतरुः किं जितफलानि द्राक्षालता वा किम् उडुम्बरफलानि फलितुं शक्नोति? तद्वद् एकः प्रस्रवणो लवणमिष्टे तोये निर्गमयितुं न शक्नोति।