Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 12:33 - सत्यवेदः। Sanskrit NT in Devanagari

33 पादपं यदि भद्रं वदथ, तर्हि तस्य फलमपि साधु वक्तव्यं, यदि च पादपं असाधुं वदथ, तर्हि तस्य फलमप्यसाधु वक्तव्यं; यतः स्वीयस्वीयफलेन पादपः परिचीयते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 পাদপং যদি ভদ্ৰং ৱদথ, তৰ্হি তস্য ফলমপি সাধু ৱক্তৱ্যং, যদি চ পাদপং অসাধুং ৱদথ, তৰ্হি তস্য ফলমপ্যসাধু ৱক্তৱ্যং; যতঃ স্ৱীযস্ৱীযফলেন পাদপঃ পৰিচীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 পাদপং যদি ভদ্রং ৱদথ, তর্হি তস্য ফলমপি সাধু ৱক্তৱ্যং, যদি চ পাদপং অসাধুং ৱদথ, তর্হি তস্য ফলমপ্যসাধু ৱক্তৱ্যং; যতঃ স্ৱীযস্ৱীযফলেন পাদপঃ পরিচীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ပါဒပံ ယဒိ ဘဒြံ ဝဒထ, တရှိ တသျ ဖလမပိ သာဓု ဝက္တဝျံ, ယဒိ စ ပါဒပံ အသာဓုံ ဝဒထ, တရှိ တသျ ဖလမပျသာဓု ဝက္တဝျံ; ယတး သွီယသွီယဖလေန ပါဒပး ပရိစီယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhu vaktavyaM, yadi ca pAdapaM asAdhuM vadatha, tarhi tasya phalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalEna pAdapaH paricIyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 પાદપં યદિ ભદ્રં વદથ, તર્હિ તસ્ય ફલમપિ સાધુ વક્તવ્યં, યદિ ચ પાદપં અસાધું વદથ, તર્હિ તસ્ય ફલમપ્યસાધુ વક્તવ્યં; યતઃ સ્વીયસ્વીયફલેન પાદપઃ પરિચીયતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:33
11 अन्तरसन्दर्भाः  

हे अन्धाः फिरूशिलोका आदौ पानपात्राणां भोजनपात्राणाञ्चाभ्यन्तरं परिष्कुरुत, तेन तेषां बहिरपि परिष्कारिष्यते।


अपरञ्च तरुमूलेऽधुनापि परशुः संलग्नोस्ति यस्तरुरुत्तमं फलं न फलति स छिद्यतेऽग्नौ निक्षिप्यते च।


हे मम भ्रातरः, उडुम्बरतरुः किं जितफलानि द्राक्षालता वा किम् उडुम्बरफलानि फलितुं शक्नोति? तद्वद् एकः प्रस्रवणो लवणमिष्टे तोये निर्गमयितुं न शक्नोति।


ईश्वरस्य समीपवर्त्तिनो भवत तेन स युष्माकं समीपवर्त्ती भविष्यति। हे पापिनः, यूयं स्वकरान् परिष्कुरुध्वं। हे द्विमनोलोकाः, यूयं स्वान्तःकरणानि शुचीनि कुरुध्वं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्