अन्यच्च यात्रायै चेलसम्पुटं वा द्वितीयवसनं वा पादुके वा यष्टिः, एतान् मा गृह्लीत, यतः कार्य्यकृत् भर्त्तुं योग्यो भवति।
मत्ती 6:28 - सत्यवेदः। Sanskrit NT in Devanagari अपरं वसनाय कुतश्चिन्तयत? क्षेत्रोत्पन्नानि पुष्पाणि कथं वर्द्धन्ते तदालोचयत। तानि तन्तून् नोत्पादयन्ति किमपि कार्य्यं न कुर्व्वन्ति; अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং ৱসনায কুতশ্চিন্তযত? ক্ষেত্ৰোৎপন্নানি পুষ্পাণি কথং ৱৰ্দ্ধন্তে তদালোচযত| তানি তন্তূন্ নোৎপাদযন্তি কিমপি কাৰ্য্যং ন কুৰ্ৱ্ৱন্তি; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং ৱসনায কুতশ্চিন্তযত? ক্ষেত্রোৎপন্নানি পুষ্পাণি কথং ৱর্দ্ধন্তে তদালোচযত| তানি তন্তূন্ নোৎপাদযন্তি কিমপি কার্য্যং ন কুর্ৱ্ৱন্তি; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ဝသနာယ ကုတၑ္စိန္တယတ? က္ၐေတြောတ္ပန္နာနိ ပုၐ္ပာဏိ ကထံ ဝရ္ဒ္ဓန္တေ တဒါလောစယတ၊ တာနိ တန္တူန် နောတ္ပာဒယန္တိ ကိမပိ ကာရျျံ န ကုရွွန္တိ; satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM vasanAya kutazcintayata? kSEtrOtpannAni puSpANi kathaM varddhantE tadAlOcayata| tAni tantUn nOtpAdayanti kimapi kAryyaM na kurvvanti; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં વસનાય કુતશ્ચિન્તયત? ક્ષેત્રોત્પન્નાનિ પુષ્પાણિ કથં વર્દ્ધન્તે તદાલોચયત| તાનિ તન્તૂન્ નોત્પાદયન્તિ કિમપિ કાર્ય્યં ન કુર્વ્વન્તિ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM vasanAya kutazcintayata? kSetrotpannAni puSpANi kathaM varddhante tadAlocayata| tAni tantUn notpAdayanti kimapi kAryyaM na kurvvanti; |
अन्यच्च यात्रायै चेलसम्पुटं वा द्वितीयवसनं वा पादुके वा यष्टिः, एतान् मा गृह्लीत, यतः कार्य्यकृत् भर्त्तुं योग्यो भवति।
अपरम् अहं युष्मभ्यं तथ्यं कथयामि, किं भक्षिष्यामः? किं पास्यामः? इति प्राणधारणाय मा चिन्तयत; किं परिधास्यामः? इति कायरक्षणाय न चिन्तयत; भक्ष्यात् प्राणा वसनाञ्च वपूंषि किं श्रेष्ठाणि न हि?
यूयं तेभ्यः किं श्रेष्ठा न भवथ? युष्माकं कश्चित् मनुजः चिन्तयन् निजायुषः क्षणमपि वर्द्धयितुं शक्नोति?
तस्मात् अस्माभिः किमत्स्यते? किञ्च पायिष्यते? किं वा परिधायिष्यते, इति न चिन्तयत।
ततो यीशुः प्रत्युवाच हे मर्थे हे मर्थे, त्वं नानाकार्य्येषु चिन्तितवती व्यग्रा चासि,
यदा लोका युष्मान् भजनगेहं विचारकर्तृराज्यकर्तृणां सम्मुखञ्च नेष्यन्ति तदा केन प्रकारेण किमुत्तरं वदिष्यथ किं कथयिष्यथ चेत्यत्र मा चिन्तयत;
अथ स शिष्येभ्यः कथयामास, युष्मानहं वदामि, किं खादिष्यामः? किं परिधास्यामः? इत्युक्त्वा जीवनस्य शरीरस्य चार्थं चिन्तां मा कार्ष्ट।
अन्यच्च काम्पिलपुष्पं कथं वर्द्धते तदापि विचारयत, तत् कञ्चन श्रमं न करोति तन्तूंश्च न जनयति किन्तु युष्मभ्यं यथार्थं कथयामि सुलेमान् बह्वैश्वर्य्यान्वितोपि पुष्पस्यास्य सदृशो विभूषितो नासीत्।
ततः सोवादीत् यस्य द्वे वसने विद्येते स वस्त्रहीनायैकं वितरतु किंञ्च यस्य खाद्यद्रव्यं विद्यते सोपि तथैव करोतु।
यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।