तेषाम् अस्माकञ्च मध्ये किमपि विशेषं न स्थापयित्वा तानधि स्वयं प्रमाणं दत्तवान् इति यूयं जानीथ।
मत्ती 5:8 - सत्यवेदः। Sanskrit NT in Devanagari निर्म्मलहृदया मनुजाश्च धन्याः, यस्मात् त ईश्चरं द्रक्ष्यन्ति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script নিৰ্ম্মলহৃদযা মনুজাশ্চ ধন্যাঃ, যস্মাৎ ত ঈশ্চৰং দ্ৰক্ষ্যন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script নির্ম্মলহৃদযা মনুজাশ্চ ধন্যাঃ, যস্মাৎ ত ঈশ্চরং দ্রক্ষ্যন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script နိရ္မ္မလဟၖဒယာ မနုဇာၑ္စ ဓနျား, ယသ္မာတ် တ ဤၑ္စရံ ဒြက္ၐျန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script nirmmalahRdayA manujAzca dhanyAH, yasmAt ta IzcaraM drakSyanti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script નિર્મ્મલહૃદયા મનુજાશ્ચ ધન્યાઃ, યસ્માત્ ત ઈશ્ચરં દ્રક્ષ્યન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script nirmmalahRdayA manujAzca dhanyAH, yasmAt ta IzcaraM drakSyanti| |
तेषाम् अस्माकञ्च मध्ये किमपि विशेषं न स्थापयित्वा तानधि स्वयं प्रमाणं दत्तवान् इति यूयं जानीथ।
इदानीम् अभ्रमध्येनास्पष्टं दर्शनम् अस्माभि र्लभ्यते किन्तु तदा साक्षात् दर्शनं लप्स्यते। अधुना मम ज्ञानम् अल्पिष्ठं किन्तु तदाहं यथावगम्यस्तथैवावगतो भविष्यामि।
अतएव हे प्रियतमाः, एतादृशीः प्रतिज्ञाः प्राप्तैरस्माभिः शरीरात्मनोः सर्व्वमालिन्यम् अपमृज्येश्वरस्य भक्त्या पवित्राचारः साध्यतां।
शुचीनां कृते सर्व्वाण्येव शुचीनि भवन्ति किन्तु कलङ्कितानाम् अविश्वासिनाञ्च कृते शुचि किमपि न भवति यतस्तेषां बुद्धयः संवेदाश्च कलङ्किताः सन्ति।
अतो हेतोरस्माभिः सरलान्तःकरणै र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज्ञा निश्चला धारयितव्या।
अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं।
तर्हि किं मन्यध्वे यः सदातनेनात्मना निष्कलङ्कबलिमिव स्वमेवेश्वराय दत्तवान्, तस्य ख्रीष्टस्य रुधिरेण युष्माकं मनांस्यमरेश्वरस्य सेवायै किं मृत्युजनकेभ्यः कर्म्मभ्यो न पवित्रीकारिष्यन्ते?
किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।
ईश्वरस्य समीपवर्त्तिनो भवत तेन स युष्माकं समीपवर्त्ती भविष्यति। हे पापिनः, यूयं स्वकरान् परिष्कुरुध्वं। हे द्विमनोलोकाः, यूयं स्वान्तःकरणानि शुचीनि कुरुध्वं।
यूयम् आत्मना सत्यमतस्याज्ञाग्रहणद्वारा निष्कपटाय भ्रातृप्रेम्ने पावितमनसो भूत्वा निर्म्मलान्तःकरणैः परस्परं गाढं प्रेम कुरुत।