ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 5:21 - सत्यवेदः। Sanskrit NT in Devanagari

अपरञ्च त्वं नरं मा वधीः, यस्मात् यो नरं हन्ति, स विचारसभायां दण्डार्हो भविष्यति, पूर्व्वकालीनजनेभ्य इति कथितमासीत्, युष्माभिरश्रावि।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰঞ্চ ৎৱং নৰং মা ৱধীঃ, যস্মাৎ যো নৰং হন্তি, স ৱিচাৰসভাযাং দণ্ডাৰ্হো ভৱিষ্যতি, পূৰ্ৱ্ৱকালীনজনেভ্য ইতি কথিতমাসীৎ, যুষ্মাভিৰশ্ৰাৱি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরঞ্চ ৎৱং নরং মা ৱধীঃ, যস্মাৎ যো নরং হন্তি, স ৱিচারসভাযাং দণ্ডার্হো ভৱিষ্যতি, পূর্ৱ্ৱকালীনজনেভ্য ইতি কথিতমাসীৎ, যুষ্মাভিরশ্রাৱি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရဉ္စ တွံ နရံ မာ ဝဓီး, ယသ္မာတ် ယော နရံ ဟန္တိ, သ ဝိစာရသဘာယာံ ဒဏ္ဍာရှော ဘဝိၐျတိ, ပူရွွကာလီနဇနေဘျ ဣတိ ကထိတမာသီတ်, ယုၐ္မာဘိရၑြာဝိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparanjca tvaM naraM mA vadhIH, yasmAt yO naraM hanti, sa vicArasabhAyAM daNPArhO bhaviSyati, pUrvvakAlInajanEbhya iti kathitamAsIt, yuSmAbhirazrAvi|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરઞ્ચ ત્વં નરં મા વધીઃ, યસ્માત્ યો નરં હન્તિ, સ વિચારસભાયાં દણ્ડાર્હો ભવિષ્યતિ, પૂર્વ્વકાલીનજનેભ્ય ઇતિ કથિતમાસીત્, યુષ્માભિરશ્રાવિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaJca tvaM naraM mA vadhIH, yasmAt yo naraM hanti, sa vicArasabhAyAM daNDArho bhaviSyati, pUrvvakAlInajanebhya iti kathitamAsIt, yuSmAbhirazrAvi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 5:21
19 अन्तरसन्दर्भाः  

अपरं त्वं मा व्यभिचर, यदेतद् वचनं पूर्व्वकालीनलोकेभ्यः कथितमासीत्, तद् यूयं श्रुतवन्तः;


पुनश्च त्वं मृषा शपथम् न कुर्व्वन् ईश्चराय निजशपथं पालय, पूर्व्वकालीनलोकेभ्यो यैषा कथा कथिता, तामपि यूयं श्रुतवन्तः।


अपरं लोचनस्य विनिमयेन लोचनं दन्तस्य विनिमयेन दन्तः पूर्व्वक्तमिदं वचनञ्च युष्माभिरश्रूयत।


निजसमीपवसिनि प्रेम कुरु, किन्तु शत्रुं प्रति द्वेषं कुरु, यदेतत् पुरोक्तं वचनं एतदपि यूयं श्रुतवन्तः।


यः कश्चित् स्वभ्रातरं द्वेष्टि सं नरघाती किञ्चानन्तजीवनं नरघातिनः कस्याप्यन्तरे नावतिष्ठते तद् यूयं जानीथ।