ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 27:52 - सत्यवेदः। Sanskrit NT in Devanagari

भूमिश्चकम्पे भूधरोव्यदीर्य्यत च। श्मशाने मुक्ते भूरिपुण्यवतां सुप्तदेहा उदतिष्ठन्,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ভূমিশ্চকম্পে ভূধৰোৱ্যদীৰ্য্যত চ| শ্মশানে মুক্তে ভূৰিপুণ্যৱতাং সুপ্তদেহা উদতিষ্ঠন্,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ভূমিশ্চকম্পে ভূধরোৱ্যদীর্য্যত চ| শ্মশানে মুক্তে ভূরিপুণ্যৱতাং সুপ্তদেহা উদতিষ্ঠন্,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဘူမိၑ္စကမ္ပေ ဘူဓရောဝျဒီရျျတ စ၊ ၑ္မၑာနေ မုက္တေ ဘူရိပုဏျဝတာံ သုပ္တဒေဟာ ဥဒတိၐ္ဌန်,

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

bhUmizcakampE bhUdharOvyadIryyata ca| zmazAnE muktE bhUripuNyavatAM suptadEhA udatiSThan,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ભૂમિશ્ચકમ્પે ભૂધરોવ્યદીર્ય્યત ચ| શ્મશાને મુક્તે ભૂરિપુણ્યવતાં સુપ્તદેહા ઉદતિષ્ઠન્,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

bhUmizcakampe bhUdharovyadIryyata ca| zmazAne mukte bhUripuNyavatAM suptadehA udatiSThan,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 27:52
13 अन्तरसन्दर्भाः  

इमां कथां कथयित्वा स तानवदद्, अस्माकं बन्धुः इलियासर् निद्रितोभूद् इदानीं तं निद्रातो जागरयितुं गच्छामि।


तस्मात् स जानुनी पातयित्वा प्रोच्चैः शब्दं कृत्वा, हे प्रभे पापमेतद् एतेषु मा स्थापय, इत्युक्त्वा महानिद्रां प्राप्नोत्।


एतत्कारणाद् युष्माकं भूरिशो लोका दुर्ब्बला रोगिणश्च सन्ति बहवश्च महानिद्रां गताः।


इदानीं ख्रीष्टो मृत्युदशात उत्थापितो महानिद्रागतानां मध्ये प्रथमफलस्वरूपो जातश्च।


पश्यताहं युष्मभ्यं निगूढां कथां निवेदयामि।


यीशु र्मृतवान् पुनरुथितवांश्चेति यदि वयं विश्वासमस्तर्हि यीशुम् आश्रितान् महानिद्राप्राप्तान् लोकानपीश्वरोऽवश्यं तेन सार्द्धम् आनेष्यति।


जाग्रतो निद्रागता वा वयं यत् तेन प्रभुना सह जीवामस्तदर्थं सोऽस्माकं कृते प्राणान् त्यक्तवान्।