इमां कथां कथयित्वा स तानवदद्, अस्माकं बन्धुः इलियासर् निद्रितोभूद् इदानीं तं निद्रातो जागरयितुं गच्छामि।
मत्ती 27:52 - सत्यवेदः। Sanskrit NT in Devanagari भूमिश्चकम्पे भूधरोव्यदीर्य्यत च। श्मशाने मुक्ते भूरिपुण्यवतां सुप्तदेहा उदतिष्ठन्, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ভূমিশ্চকম্পে ভূধৰোৱ্যদীৰ্য্যত চ| শ্মশানে মুক্তে ভূৰিপুণ্যৱতাং সুপ্তদেহা উদতিষ্ঠন্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ভূমিশ্চকম্পে ভূধরোৱ্যদীর্য্যত চ| শ্মশানে মুক্তে ভূরিপুণ্যৱতাং সুপ্তদেহা উদতিষ্ঠন্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဘူမိၑ္စကမ္ပေ ဘူဓရောဝျဒီရျျတ စ၊ ၑ္မၑာနေ မုက္တေ ဘူရိပုဏျဝတာံ သုပ္တဒေဟာ ဥဒတိၐ္ဌန်, satyavEdaH| Sanskrit Bible (NT) in Cologne Script bhUmizcakampE bhUdharOvyadIryyata ca| zmazAnE muktE bhUripuNyavatAM suptadEhA udatiSThan, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ભૂમિશ્ચકમ્પે ભૂધરોવ્યદીર્ય્યત ચ| શ્મશાને મુક્તે ભૂરિપુણ્યવતાં સુપ્તદેહા ઉદતિષ્ઠન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script bhUmizcakampe bhUdharovyadIryyata ca| zmazAne mukte bhUripuNyavatAM suptadehA udatiSThan, |
इमां कथां कथयित्वा स तानवदद्, अस्माकं बन्धुः इलियासर् निद्रितोभूद् इदानीं तं निद्रातो जागरयितुं गच्छामि।
तस्मात् स जानुनी पातयित्वा प्रोच्चैः शब्दं कृत्वा, हे प्रभे पापमेतद् एतेषु मा स्थापय, इत्युक्त्वा महानिद्रां प्राप्नोत्।
एतत्कारणाद् युष्माकं भूरिशो लोका दुर्ब्बला रोगिणश्च सन्ति बहवश्च महानिद्रां गताः।
इदानीं ख्रीष्टो मृत्युदशात उत्थापितो महानिद्रागतानां मध्ये प्रथमफलस्वरूपो जातश्च।
यीशु र्मृतवान् पुनरुथितवांश्चेति यदि वयं विश्वासमस्तर्हि यीशुम् आश्रितान् महानिद्राप्राप्तान् लोकानपीश्वरोऽवश्यं तेन सार्द्धम् आनेष्यति।
जाग्रतो निद्रागता वा वयं यत् तेन प्रभुना सह जीवामस्तदर्थं सोऽस्माकं कृते प्राणान् त्यक्तवान्।