इत्थं मनुजपुत्रः सेव्यो भवितुं नहि, किन्तु सेवितुं बहूनां परित्राणमूल्यार्थं स्वप्राणान् दातुञ्चागतः।
मत्ती 27:50 - सत्यवेदः। Sanskrit NT in Devanagari यीशुः पुनरुचैराहूय प्राणान् जहौ। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশুঃ পুনৰুচৈৰাহূয প্ৰাণান্ জহৌ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশুঃ পুনরুচৈরাহূয প্রাণান্ জহৌ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑုး ပုနရုစဲရာဟူယ ပြာဏာန် ဇဟော်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzuH punarucairAhUya prANAn jahau| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશુઃ પુનરુચૈરાહૂય પ્રાણાન્ જહૌ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzuH punarucairAhUya prANAn jahau| |
इत्थं मनुजपुत्रः सेव्यो भवितुं नहि, किन्तु सेवितुं बहूनां परित्राणमूल्यार्थं स्वप्राणान् दातुञ्चागतः।
ततो यीशुरुच्चैरुवाच, हे पित र्ममात्मानं तव करे समर्पये, इत्युक्त्वा स प्राणान् जहौ।
तथा निजान् मेषानपि जानामि, मेषाश्च मां जानान्ति, अहञ्च मेषार्थं प्राणत्यागं करोमि।
ततस्तस्मिन् स्थाने अम्लरसेन पूर्णपात्रस्थित्या ते स्पञ्जमेकं तदम्लरसेनार्द्रीकृत्य एसोब्नले तद् योजयित्वा तस्य मुखस्य सन्निधावस्थापयन्।
तदा यीशुरम्लरसं गृहीत्वा सर्व्वं सिद्धम् इति कथां कथयित्वा मस्तकं नमयन् प्राणान् पर्य्यत्यजत्।
तेषाम् अपत्यानां रुधिरपललविशिष्टत्वात् सोऽपि तद्वत् तद्विशिष्टोऽभूत् तस्याभिप्रायोऽयं यत् स मृत्युबलाधिकारिणं शयतानं मृत्युना बलहीनं कुर्य्यात्
स च देहवासकाले बहुक्रन्दनेनाश्रुपातेन च मृत्युत उद्धरणे समर्थस्य पितुः समीपे पुनः पुनर्विनतिं प्रर्थनाञ्च कृत्वा तत्फलरूपिणीं शङ्कातो रक्षां प्राप्य च
तर्हि किं मन्यध्वे यः सदातनेनात्मना निष्कलङ्कबलिमिव स्वमेवेश्वराय दत्तवान्, तस्य ख्रीष्टस्य रुधिरेण युष्माकं मनांस्यमरेश्वरस्य सेवायै किं मृत्युजनकेभ्यः कर्म्मभ्यो न पवित्रीकारिष्यन्ते?