ततः पीलातस्तत्र मिलितान् लोकान् अपृच्छत्, एष बरब्बा बन्धी ख्रीष्टविख्यातो यीशुश्चैतयोः कं मोचयिष्यामि? युष्माकं किमीप्सितं?
मत्ती 27:18 - सत्यवेदः। Sanskrit NT in Devanagari तैरीर्ष्यया स समर्पित इति स ज्ञातवान्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৈৰীৰ্ষ্যযা স সমৰ্পিত ইতি স জ্ঞাতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৈরীর্ষ্যযা স সমর্পিত ইতি স জ্ঞাতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဲရီရ္ၐျယာ သ သမရ္ပိတ ဣတိ သ ဇ္ဉာတဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tairIrSyayA sa samarpita iti sa jnjAtavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તૈરીર્ષ્યયા સ સમર્પિત ઇતિ સ જ્ઞાતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tairIrSyayA sa samarpita iti sa jJAtavAn| |
ततः पीलातस्तत्र मिलितान् लोकान् अपृच्छत्, एष बरब्बा बन्धी ख्रीष्टविख्यातो यीशुश्चैतयोः कं मोचयिष्यामि? युष्माकं किमीप्सितं?
अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।
किन्तु यिहूदीयलोका जननिवहं विलोक्य ईर्ष्यया परिपूर्णाः सन्तो विपरीतकथाकथनेनेश्वरनिन्दया च पौलेनोक्तां कथां खण्डयितुं चेष्टितवन्तः।
यूयं किं मन्यध्वे? शास्त्रस्य वाक्यं किं फलहीनं भवेत्? अस्मदन्तर्वासी य आत्मा स वा किम् ईर्ष्यार्थं प्रेम करोति?