Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




याकूब 4:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 यूयं किं मन्यध्वे? शास्त्रस्य वाक्यं किं फलहीनं भवेत्? अस्मदन्तर्वासी य आत्मा स वा किम् ईर्ष्यार्थं प्रेम करोति?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যূযং কিং মন্যধ্ৱে? শাস্ত্ৰস্য ৱাক্যং কিং ফলহীনং ভৱেৎ? অস্মদন্তৰ্ৱাসী য আত্মা স ৱা কিম্ ঈৰ্ষ্যাৰ্থং প্ৰেম কৰোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যূযং কিং মন্যধ্ৱে? শাস্ত্রস্য ৱাক্যং কিং ফলহীনং ভৱেৎ? অস্মদন্তর্ৱাসী য আত্মা স ৱা কিম্ ঈর্ষ্যার্থং প্রেম করোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယူယံ ကိံ မနျဓွေ? ၑာသ္တြသျ ဝါကျံ ကိံ ဖလဟီနံ ဘဝေတ်? အသ္မဒန္တရွာသီ ယ အာတ္မာ သ ဝါ ကိမ် ဤရ္ၐျာရ္ထံ ပြေမ ကရောတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yUyaM kiM manyadhvE? zAstrasya vAkyaM kiM phalahInaM bhavEt? asmadantarvAsI ya AtmA sa vA kim IrSyArthaM prEma karOti?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 યૂયં કિં મન્યધ્વે? શાસ્ત્રસ્ય વાક્યં કિં ફલહીનં ભવેત્? અસ્મદન્તર્વાસી ય આત્મા સ વા કિમ્ ઈર્ષ્યાર્થં પ્રેમ કરોતિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 yUyaM kiM manyadhve? zAstrasya vAkyaM kiM phalahInaM bhavet? asmadantarvAsI ya AtmA sa vA kim IrSyArthaM prema karoti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 4:5
24 अन्तरसन्दर्भाः  

तस्माद् येषाम् उद्देशे ईश्वरस्य कथा कथिता ते यदीश्वरगणा उच्यन्ते धर्म्मग्रन्थस्याप्यन्यथा भवितुं न शक्यं,


तद्वद् अन्यशास्त्रेपि लिख्यते, यथा, "दृष्टिपातं करिष्यन्ति तेऽविधन् यन्तु तम्प्रति।"


सोभिषिक्त्तो दायूदो वंशे दायूदो जन्मस्थाने बैत्लेहमि पत्तने जनिष्यते धर्म्मग्रन्थे किमित्थं लिखितं नास्ति?


ते पूर्व्वपुरुषा ईर्ष्यया परिपूर्णा मिसरदेशं प्रेषयितुं यूषफं व्यक्रीणन्।


अतएव ते सर्व्वे ऽन्यायो व्यभिचारो दुष्टत्वं लोभो जिघांसा ईर्ष्या वधो विवादश्चातुरी कुमतिरित्यादिभि र्दुष्कर्म्मभिः परिपूर्णाः सन्तः


फिरौणि शास्त्रे लिखति, अहं त्वद्द्वारा मत्पराक्रमं दर्शयितुं सर्व्वपृथिव्यां निजनाम प्रकाशयितुञ्च त्वां स्थापितवान्।


युष्माकं यानि वपूंसि तानि युष्मदन्तःस्थितस्येश्वराल्लब्धस्य पवित्रस्यात्मनो मन्दिराणि यूयञ्च स्वेषां स्वामिनो नाध्वे किमेतद् युष्माभि र्न ज्ञायते?


ईश्वरस्य मन्दिरेण सह वा देवप्रतिमानां का तुलना? अमरस्येश्वरस्य मन्दिरं यूयमेव। ईश्वरेण तदुक्तं यथा, तेषां मध्येऽहं स्वावासं निधास्यामि तेषां मध्ये च यातायातं कुर्व्वन् तेषाम् ईश्वरो भविष्यामि ते च मल्लोका भविष्यन्ति।


ईश्वरो भिन्नजातीयान् विश्वासेन सपुण्यीकरिष्यतीति पूर्व्वं ज्ञात्वा शास्त्रदाता पूर्व्वम् इब्राहीमं सुसंवादं श्रावयन जगाद, त्वत्तो भिन्नजातीयाः सर्व्व आशिषं प्राप्स्यन्तीति।


यतः पूर्व्वं वयमपि निर्ब्बोधा अनाज्ञाग्राहिणो भ्रान्ता नानाभिलाषाणां सुखानाञ्च दासेया दुष्टत्वेर्ष्याचारिणो घृणिताः परस्परं द्वेषिणश्चाभवामः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्