ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 26:34 - सत्यवेदः। Sanskrit NT in Devanagari

ततो यीशुना स उक्तः, तुभ्यमहं तथ्यं कथयामि, यामिन्यामस्यां चरणायुधस्य रवात् पूर्व्वं त्वं मां त्रि र्नाङ्गीकरिष्यसि।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো যীশুনা স উক্তঃ, তুভ্যমহং তথ্যং কথযামি, যামিন্যামস্যাং চৰণাযুধস্য ৰৱাৎ পূৰ্ৱ্ৱং ৎৱং মাং ত্ৰি ৰ্নাঙ্গীকৰিষ্যসি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো যীশুনা স উক্তঃ, তুভ্যমহং তথ্যং কথযামি, যামিন্যামস্যাং চরণাযুধস্য রৱাৎ পূর্ৱ্ৱং ৎৱং মাং ত্রি র্নাঙ্গীকরিষ্যসি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော ယီၑုနာ သ ဥက္တး, တုဘျမဟံ တထျံ ကထယာမိ, ယာမိနျာမသျာံ စရဏာယုဓသျ ရဝါတ် ပူရွွံ တွံ မာံ တြိ ရ္နာင်္ဂီကရိၐျသိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO yIzunA sa uktaH, tubhyamahaM tathyaM kathayAmi, yAminyAmasyAM caraNAyudhasya ravAt pUrvvaM tvaM mAM tri rnAggIkariSyasi|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો યીશુના સ ઉક્તઃ, તુભ્યમહં તથ્યં કથયામિ, યામિન્યામસ્યાં ચરણાયુધસ્ય રવાત્ પૂર્વ્વં ત્વં માં ત્રિ ર્નાઙ્ગીકરિષ્યસિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato yIzunA sa uktaH, tubhyamahaM tathyaM kathayAmi, yAminyAmasyAM caraNAyudhasya ravAt pUrvvaM tvaM mAM tri rnAGgIkariSyasi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 26:34
7 अन्तरसन्दर्भाः  

पितरस्तं प्रोवाच, भवांश्चेत् सर्व्वेषां विघ्नरूपो भवति, तथापि मम न भविष्यति।


कुक्कुटरवात् प्राक् त्वं मां त्रिरपाह्नोष्यसे, यैषा वाग् यीशुनावादि तां पितरः संस्मृत्य बहिरित्वा खेदाद् भृशं चक्रन्द।


तदानीं द्वितीयवारं कुक्कुटो ऽरावीत्। कुक्कुटस्य द्वितीयरवात् पूर्व्वं त्वं मां वारत्रयम् अपह्नोष्यसि, इति यद्वाक्यं यीशुना समुदितं तत् तदा संस्मृत्य पितरो रोदितुम् आरभत।


ततः स उवाच, हे पितर त्वां वदामि, अद्य कुक्कुटरवात् पूर्व्वं त्वं मत्परिचयं वारत्रयम् अपह्वोष्यसे।


तदा प्रभुणा व्याधुट्य पितरे निरीक्षिते कृकवाकुरवात् पूर्व्वं मां त्रिरपह्नोष्यसे इति पूर्व्वोक्तं तस्य वाक्यं पितरः स्मृत्वा


ततो यीशुः प्रत्युक्तवान् मन्निमित्तं किं प्राणान् दातुं शक्नोषि? त्वामहं यथार्थं वदामि, कुक्कुटरवणात् पूर्व्वं त्वं त्रि र्माम् अपह्नोष्यसे।