आ जगदारम्भाद् एतत्कालपर्य्यनन्तं यादृशः कदापि नाभवत् न च भविष्यति तादृशो महाक्लेशस्तदानीम् उपस्थास्यति।
मत्ती 24:29 - सत्यवेदः। Sanskrit NT in Devanagari अपरं तस्य क्लेशसमयस्याव्यवहितपरत्र सूर्य्यस्य तेजो लोप्स्यते, चन्द्रमा ज्योस्नां न करिष्यति, नभसो नक्षत्राणि पतिष्यन्ति, गगणीया ग्रहाश्च विचलिष्यन्ति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং তস্য ক্লেশসমযস্যাৱ্যৱহিতপৰত্ৰ সূৰ্য্যস্য তেজো লোপ্স্যতে, চন্দ্ৰমা জ্যোস্নাং ন কৰিষ্যতি, নভসো নক্ষত্ৰাণি পতিষ্যন্তি, গগণীযা গ্ৰহাশ্চ ৱিচলিষ্যন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং তস্য ক্লেশসমযস্যাৱ্যৱহিতপরত্র সূর্য্যস্য তেজো লোপ্স্যতে, চন্দ্রমা জ্যোস্নাং ন করিষ্যতি, নভসো নক্ষত্রাণি পতিষ্যন্তি, গগণীযা গ্রহাশ্চ ৱিচলিষ্যন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ တသျ က္လေၑသမယသျာဝျဝဟိတပရတြ သူရျျသျ တေဇော လောပ္သျတေ, စန္ဒြမာ ဇျောသ္နာံ န ကရိၐျတိ, နဘသော နက္ၐတြာဏိ ပတိၐျန္တိ, ဂဂဏီယာ ဂြဟာၑ္စ ဝိစလိၐျန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM tasya klEzasamayasyAvyavahitaparatra sUryyasya tEjO lOpsyatE, candramA jyOsnAM na kariSyati, nabhasO nakSatrANi patiSyanti, gagaNIyA grahAzca vicaliSyanti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં તસ્ય ક્લેશસમયસ્યાવ્યવહિતપરત્ર સૂર્ય્યસ્ય તેજો લોપ્સ્યતે, ચન્દ્રમા જ્યોસ્નાં ન કરિષ્યતિ, નભસો નક્ષત્રાણિ પતિષ્યન્તિ, ગગણીયા ગ્રહાશ્ચ વિચલિષ્યન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM tasya klezasamayasyAvyavahitaparatra sUryyasya tejo lopsyate, candramA jyosnAM na kariSyati, nabhaso nakSatrANi patiSyanti, gagaNIyA grahAzca vicaliSyanti| |
आ जगदारम्भाद् एतत्कालपर्य्यनन्तं यादृशः कदापि नाभवत् न च भविष्यति तादृशो महाक्लेशस्तदानीम् उपस्थास्यति।
किन्तु क्षपायां चौर इव प्रभो र्दिनम् आगमिष्यति तस्मिन् महाशब्देन गगनमण्डलं लोप्स्यते मूलवस्तूनि च तापेन गलिष्यन्ते पृथिवी तन्मध्यस्थितानि कर्म्माणि च धक्ष्यन्ते।
अपरं चतुर्थदूतेन तूर्य्यां वादितायां सूर्य्यस्य तृतीयांशश्चन्द्रस्य तृतीयांशो नक्षत्राणाञ्च तृतीयांशः प्रहृतः, तेन तेषां तृतीयांशे ऽन्धकारीभूते दिवसस्तृतीयांशकालं यावत् तेजोहीनो भवति निशापि तामेवावस्थां गच्छति।