अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,
मत्ती 24:16 - सत्यवेदः। Sanskrit NT in Devanagari तदानीं ये यिहूदीयदेशे तिष्ठन्ति, ते पर्व्वतेषु पलायन्तां। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং যে যিহূদীযদেশে তিষ্ঠন্তি, তে পৰ্ৱ্ৱতেষু পলাযন্তাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং যে যিহূদীযদেশে তিষ্ঠন্তি, তে পর্ৱ্ৱতেষু পলাযন্তাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ ယေ ယိဟူဒီယဒေၑေ တိၐ္ဌန္တိ, တေ ပရွွတေၐု ပလာယန္တာံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM yE yihUdIyadEzE tiSThanti, tE parvvatESu palAyantAM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં યે યિહૂદીયદેશે તિષ્ઠન્તિ, તે પર્વ્વતેષુ પલાયન્તાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM ye yihUdIyadeze tiSThanti, te parvvateSu palAyantAM| |
अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,
अतो यत् सर्व्वनाशकृद्घृणार्हं वस्तु दानियेल्भविष्यद्वदिना प्रोक्तं तद् यदा पुण्यस्थाने स्थापितं द्रक्ष्यथ, (यः पठति, स बुध्यतां)
अपरं तदानीं यान्यदृश्यान्यासन् तानीश्वरेणादिष्टः सन् नोहो विश्वासेन भीत्वा स्वपरिजनानां रक्षार्थं पोतं निर्म्मितवान् तेन च जगज्जनानां दोषान् दर्शितवान् विश्वासात् लभ्यस्य पुण्यस्याधिकारी बभूव च।