ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 23:19 - सत्यवेदः। Sanskrit NT in Devanagari

हे मूढा हे अन्धाः, नैवेद्यं तन्नैवेद्यपावकवेदिरेतयोरुभयो र्मध्ये किं श्रेयः?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

হে মূঢা হে অন্ধাঃ, নৈৱেদ্যং তন্নৈৱেদ্যপাৱকৱেদিৰেতযোৰুভযো ৰ্মধ্যে কিং শ্ৰেযঃ?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

হে মূঢা হে অন্ধাঃ, নৈৱেদ্যং তন্নৈৱেদ্যপাৱকৱেদিরেতযোরুভযো র্মধ্যে কিং শ্রেযঃ?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဟေ မူဎာ ဟေ အန္ဓား, နဲဝေဒျံ တန္နဲဝေဒျပါဝကဝေဒိရေတယောရုဘယော ရ္မဓျေ ကိံ ၑြေယး?

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

hE mUPhA hE andhAH, naivEdyaM tannaivEdyapAvakavEdirEtayOrubhayO rmadhyE kiM zrEyaH?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

હે મૂઢા હે અન્ધાઃ, નૈવેદ્યં તન્નૈવેદ્યપાવકવેદિરેતયોરુભયો ર્મધ્યે કિં શ્રેયઃ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

he mUDhA he andhAH, naivedyaM tannaivedyapAvakavediretayorubhayo rmadhye kiM zreyaH?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 23:19
6 अन्तरसन्दर्भाः  

हे मूढा हे अन्धाः सुवर्णं तत्सुवर्णपावकमन्दिरम् एतयोरुभयो र्मध्ये किं श्रेयः?


अन्यच्च वदथ, यज्ञवेद्याः शपथकरणात् किमपि न देयं, किन्तु तदुपरिस्थितस्य नैवेद्यस्य शपथकरणाद् देयं।


अतः केनचिद् यज्ञवेद्याः शपथे कृते तदुपरिस्थस्य सर्व्वस्य शपथः क्रियते।