Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 23:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 हे मूढा हे अन्धाः सुवर्णं तत्सुवर्णपावकमन्दिरम् एतयोरुभयो र्मध्ये किं श्रेयः?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 হে মূঢা হে অন্ধাঃ সুৱৰ্ণং তৎসুৱৰ্ণপাৱকমন্দিৰম্ এতযোৰুভযো ৰ্মধ্যে কিং শ্ৰেযঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 হে মূঢা হে অন্ধাঃ সুৱর্ণং তৎসুৱর্ণপাৱকমন্দিরম্ এতযোরুভযো র্মধ্যে কিং শ্রেযঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဟေ မူဎာ ဟေ အန္ဓား သုဝရ္ဏံ တတ္သုဝရ္ဏပါဝကမန္ဒိရမ် ဧတယောရုဘယော ရ္မဓျေ ကိံ ၑြေယး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 hE mUPhA hE andhAH suvarNaM tatsuvarNapAvakamandiram EtayOrubhayO rmadhyE kiM zrEyaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 હે મૂઢા હે અન્ધાઃ સુવર્ણં તત્સુવર્ણપાવકમન્દિરમ્ એતયોરુભયો ર્મધ્યે કિં શ્રેયઃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

17 he mUDhA he andhAH suvarNaM tatsuvarNapAvakamandiram etayorubhayo rmadhye kiM zreyaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:17
6 अन्तरसन्दर्भाः  

अन्यच्च वदथ, यज्ञवेद्याः शपथकरणात् किमपि न देयं, किन्तु तदुपरिस्थितस्य नैवेद्यस्य शपथकरणाद् देयं।


हे मूढा हे अन्धाः, नैवेद्यं तन्नैवेद्यपावकवेदिरेतयोरुभयो र्मध्ये किं श्रेयः?


यतः पावकः पूयमानाश्च सर्व्वे एकस्मादेवोत्पन्ना भवन्ति, इति हेतोः स तान् भ्रातृन् वदितुं न लज्जते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्