अन्यच्च वदथ, यज्ञवेद्याः शपथकरणात् किमपि न देयं, किन्तु तदुपरिस्थितस्य नैवेद्यस्य शपथकरणाद् देयं।
मत्ती 23:17 - सत्यवेदः। Sanskrit NT in Devanagari हे मूढा हे अन्धाः सुवर्णं तत्सुवर्णपावकमन्दिरम् एतयोरुभयो र्मध्ये किं श्रेयः? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে মূঢা হে অন্ধাঃ সুৱৰ্ণং তৎসুৱৰ্ণপাৱকমন্দিৰম্ এতযোৰুভযো ৰ্মধ্যে কিং শ্ৰেযঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে মূঢা হে অন্ধাঃ সুৱর্ণং তৎসুৱর্ণপাৱকমন্দিরম্ এতযোরুভযো র্মধ্যে কিং শ্রেযঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ မူဎာ ဟေ အန္ဓား သုဝရ္ဏံ တတ္သုဝရ္ဏပါဝကမန္ဒိရမ် ဧတယောရုဘယော ရ္မဓျေ ကိံ ၑြေယး? satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE mUPhA hE andhAH suvarNaM tatsuvarNapAvakamandiram EtayOrubhayO rmadhyE kiM zrEyaH? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે મૂઢા હે અન્ધાઃ સુવર્ણં તત્સુવર્ણપાવકમન્દિરમ્ એતયોરુભયો ર્મધ્યે કિં શ્રેયઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he mUDhA he andhAH suvarNaM tatsuvarNapAvakamandiram etayorubhayo rmadhye kiM zreyaH? |
अन्यच्च वदथ, यज्ञवेद्याः शपथकरणात् किमपि न देयं, किन्तु तदुपरिस्थितस्य नैवेद्यस्य शपथकरणाद् देयं।
यतः पावकः पूयमानाश्च सर्व्वे एकस्मादेवोत्पन्ना भवन्ति, इति हेतोः स तान् भ्रातृन् वदितुं न लज्जते।