ततो मार्गपार्श्व उडुम्बरवृक्षमेकं विलोक्य तत्समीपं गत्वा पत्राणि विना किमपि न प्राप्य तं पादपं प्रोवाच, अद्यारभ्य कदापि त्वयि फलं न भवतु; तेन तत्क्षणात् स उडुम्बरमाहीरुहः शुष्कतां गतः।
मत्ती 21:20 - सत्यवेदः। Sanskrit NT in Devanagari तद् दृष्ट्वा शिष्या आश्चर्य्यं विज्ञाय कथयामासुः, आः, उडुम्वरपादपोऽतितूर्णं शुष्कोऽभवत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্ দৃষ্ট্ৱা শিষ্যা আশ্চৰ্য্যং ৱিজ্ঞায কথযামাসুঃ, আঃ, উডুম্ৱৰপাদপোঽতিতূৰ্ণং শুষ্কোঽভৱৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্ দৃষ্ট্ৱা শিষ্যা আশ্চর্য্যং ৱিজ্ঞায কথযামাসুঃ, আঃ, উডুম্ৱরপাদপোঽতিতূর্ণং শুষ্কোঽভৱৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒ် ဒၖၐ္ဋွာ ၑိၐျာ အာၑ္စရျျံ ဝိဇ္ဉာယ ကထယာမာသုး, အား, ဥဍုမွရပါဒပေါ'တိတူရ္ဏံ ၑုၐ္ကော'ဘဝတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tad dRSTvA ziSyA AzcaryyaM vijnjAya kathayAmAsuH, AH, uPumvarapAdapO'titUrNaM zuSkO'bhavat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્ દૃષ્ટ્વા શિષ્યા આશ્ચર્ય્યં વિજ્ઞાય કથયામાસુઃ, આઃ, ઉડુમ્વરપાદપોઽતિતૂર્ણં શુષ્કોઽભવત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tad dRSTvA ziSyA AzcaryyaM vijJAya kathayAmAsuH, AH, uDumvarapAdapo'titUrNaM zuSko'bhavat| |
ततो मार्गपार्श्व उडुम्बरवृक्षमेकं विलोक्य तत्समीपं गत्वा पत्राणि विना किमपि न प्राप्य तं पादपं प्रोवाच, अद्यारभ्य कदापि त्वयि फलं न भवतु; तेन तत्क्षणात् स उडुम्बरमाहीरुहः शुष्कतां गतः।
ततो यीशुस्तानुवाच, युष्मानहं सत्यं वदामि, यदि यूयमसन्दिग्धाः प्रतीथ, तर्हि यूयमपि केवलोडुम्वरपादपं प्रतीत्थं कर्त्तुं शक्ष्यथ, तन्न, त्वं चलित्वा सागरे पतेति वाक्यं युष्माभिरस्मिन शैले प्रोक्तेपि तदैव तद् घटिष्यते।
तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।