यूयमपि मम द्राक्षाक्षेत्रं यात, युष्मभ्यमहं योग्यभृतिं दास्यामि, ततस्ते वव्रजुः।
मत्ती 20:5 - सत्यवेदः। Sanskrit NT in Devanagari पुनश्च स द्वितीयतृतीययोः प्रहरयो र्बहि र्गत्वा तथैव कृतवान्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পুনশ্চ স দ্ৱিতীযতৃতীযযোঃ প্ৰহৰযো ৰ্বহি ৰ্গৎৱা তথৈৱ কৃতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পুনশ্চ স দ্ৱিতীযতৃতীযযোঃ প্রহরযো র্বহি র্গৎৱা তথৈৱ কৃতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပုနၑ္စ သ ဒွိတီယတၖတီယယေား ပြဟရယော ရ္ဗဟိ ရ္ဂတွာ တထဲဝ ကၖတဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script punazca sa dvitIyatRtIyayOH praharayO rbahi rgatvA tathaiva kRtavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પુનશ્ચ સ દ્વિતીયતૃતીયયોઃ પ્રહરયો ર્બહિ ર્ગત્વા તથૈવ કૃતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script punazca sa dvitIyatRtIyayoH praharayo rbahi rgatvA tathaiva kRtavAn| |
यूयमपि मम द्राक्षाक्षेत्रं यात, युष्मभ्यमहं योग्यभृतिं दास्यामि, ततस्ते वव्रजुः।
ततो दण्डद्वयावशिष्टायां वेलायां बहि र्गत्वापरान् कतिपयजनान् निष्कर्म्मकान् विलोक्य पृष्टवान्, यूयं किमर्थम् अत्र सर्व्वं दिनं निष्कर्म्माणस्तिष्ठथ?
ततः सोवादित् एत्य पश्यतं। ततो दिवसस्य तृतीयप्रहरस्य गतत्वात् तौ तद्दिनं तस्य सङ्गेऽस्थातां।
यीशुः प्रत्यवदत्, एकस्मिन् दिने किं द्वादशघटिका न भवन्ति? कोपि दिवा गच्छन् न स्खलति यतः स एतज्जगतो दीप्तिं प्राप्नोति।
तत्र याकूबः प्रहिरासीत्; तदा द्वितीययामवेलायां जातायां स मार्गे श्रमापन्नस्तस्य प्रहेः पार्श्वे उपाविशत्।
एकदा तृतीयप्रहरवेलायां स दृष्टवान् ईश्वरस्यैको दूतः सप्रकाशं तत्समीपम् आगत्य कथितवान्, हे कर्णीलिय।
परस्मिन् दिने ते यात्रां कृत्वा यदा नगरस्य समीप उपातिष्ठन्, तदा पितरो द्वितीयप्रहरवेलायां प्रार्थयितुं गृहपृष्ठम् आरोहत्।