ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 20:12 - सत्यवेदः। Sanskrit NT in Devanagari

वयं कृत्स्नं दिनं तापक्लेशौ सोढवन्तः, किन्तु पश्चाताया से जना दण्डद्वयमात्रं परिश्रान्तवन्तस्तेऽस्माभिः समानांशाः कृताः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৱযং কৃৎস্নং দিনং তাপক্লেশৌ সোঢৱন্তঃ, কিন্তু পশ্চাতাযা সে জনা দণ্ডদ্ৱযমাত্ৰং পৰিশ্ৰান্তৱন্তস্তেঽস্মাভিঃ সমানাংশাঃ কৃতাঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ৱযং কৃৎস্নং দিনং তাপক্লেশৌ সোঢৱন্তঃ, কিন্তু পশ্চাতাযা সে জনা দণ্ডদ্ৱযমাত্রং পরিশ্রান্তৱন্তস্তেঽস্মাভিঃ সমানাংশাঃ কৃতাঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဝယံ ကၖတ္သ္နံ ဒိနံ တာပက္လေၑော် သောဎဝန္တး, ကိန္တု ပၑ္စာတာယာ သေ ဇနာ ဒဏ္ဍဒွယမာတြံ ပရိၑြာန္တဝန္တသ္တေ'သ္မာဘိး သမာနာံၑား ကၖတား၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

vayaM kRtsnaM dinaM tApaklEzau sOPhavantaH, kintu pazcAtAyA sE janA daNPadvayamAtraM parizrAntavantastE'smAbhiH samAnAMzAH kRtAH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

વયં કૃત્સ્નં દિનં તાપક્લેશૌ સોઢવન્તઃ, કિન્તુ પશ્ચાતાયા સે જના દણ્ડદ્વયમાત્રં પરિશ્રાન્તવન્તસ્તેઽસ્માભિઃ સમાનાંશાઃ કૃતાઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

vayaM kRtsnaM dinaM tApaklezau soDhavantaH, kintu pazcAtAyA se janA daNDadvayamAtraM parizrAntavantaste'smAbhiH samAnAMzAH kRtAH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 20:12
20 अन्तरसन्दर्भाः  

ततस्ते तं गृहीत्वा तेन क्षेत्रपतिना साकं वाग्युद्धं कुर्व्वन्तः कथयामासुः,


अपरं दक्षिणतो वायौ वाति सति वदथ निदाघो भविष्यति ततः सोपि जायते।


तर्हि कुत्रात्मश्लाघा? सा दूरीकृता; कया व्यवस्थया? किं क्रियारूपव्यवस्थया? इत्थं नहि किन्तु तत् केवलविश्वासरूपया व्यवस्थयैव भवति।


यस्माद् एक ईश्वरो विश्वासात् त्वक्छेदिनो विश्वासेनात्वक्छेदिनश्च सपुण्यीकरिष्यति।


वयमद्यापि क्षुधार्त्तास्तृष्णार्त्ता वस्त्रहीनास्ताडिता आश्रमरहिताश्च सन्तः


अर्थत ईश्वरस्य शक्तेः प्रकाशात् तस्यानुग्रहेण यो वरो मह्यम् अदायि तेनाहं यस्य सुसंवादस्य परिचारकोऽभवं,


यतः सतापेन सूर्य्येणोदित्य तृणं शोष्यते तत्पुष्पञ्च भ्रश्यति तेन तस्य रूपस्य सौन्दर्य्यं नश्यति तद्वद् धनिलोकोऽपि स्वीयमूढतया म्लास्यति।