अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,
मत्ती 2:5 - सत्यवेदः। Sanskrit NT in Devanagari तदा ते कथयामासुः, यिहूदीयदेशस्य बैत्लेहमि नगरे, यतो भविष्यद्वादिना इत्थं लिखितमास्ते, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তে কথযামাসুঃ, যিহূদীযদেশস্য বৈৎলেহমি নগৰে, যতো ভৱিষ্যদ্ৱাদিনা ইত্থং লিখিতমাস্তে, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তে কথযামাসুঃ, যিহূদীযদেশস্য বৈৎলেহমি নগরে, যতো ভৱিষ্যদ্ৱাদিনা ইত্থং লিখিতমাস্তে, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တေ ကထယာမာသုး, ယိဟူဒီယဒေၑသျ ဗဲတ္လေဟမိ နဂရေ, ယတော ဘဝိၐျဒွါဒိနာ ဣတ္ထံ လိခိတမာသ္တေ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tE kathayAmAsuH, yihUdIyadEzasya baitlEhami nagarE, yatO bhaviSyadvAdinA itthaM likhitamAstE, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તે કથયામાસુઃ, યિહૂદીયદેશસ્ય બૈત્લેહમિ નગરે, યતો ભવિષ્યદ્વાદિના ઇત્થં લિખિતમાસ્તે, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA te kathayAmAsuH, yihUdIyadezasya baitlehami nagare, yato bhaviSyadvAdinA itthaM likhitamAste, |
अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,
सर्व्वान् प्रधानयाजकान् अध्यापकांश्च समाहूयानीय पप्रच्छ, ख्रीष्टः कुत्र जनिष्यते?
सोभिषिक्त्तो दायूदो वंशे दायूदो जन्मस्थाने बैत्लेहमि पत्तने जनिष्यते धर्म्मग्रन्थे किमित्थं लिखितं नास्ति?