तेन स दासस्तस्य पादयोः पतन् प्रणम्य कथितवान् , हे प्रभो भवता घैर्य्ये कृते मया सर्व्वं परिशोधिष्यते।
मत्ती 18:29 - सत्यवेदः। Sanskrit NT in Devanagari तदा तस्य सहदासस्तत्पादयोः पतित्वा विनीय बभाषे, त्वया धैर्य्ये कृते मया सर्व्वं परिशोधिष्यते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তস্য সহদাসস্তৎপাদযোঃ পতিৎৱা ৱিনীয বভাষে, ৎৱযা ধৈৰ্য্যে কৃতে মযা সৰ্ৱ্ৱং পৰিশোধিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তস্য সহদাসস্তৎপাদযোঃ পতিৎৱা ৱিনীয বভাষে, ৎৱযা ধৈর্য্যে কৃতে মযা সর্ৱ্ৱং পরিশোধিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တသျ သဟဒါသသ္တတ္ပာဒယေား ပတိတွာ ဝိနီယ ဗဘာၐေ, တွယာ ဓဲရျျေ ကၖတေ မယာ သရွွံ ပရိၑောဓိၐျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tasya sahadAsastatpAdayOH patitvA vinIya babhASE, tvayA dhairyyE kRtE mayA sarvvaM parizOdhiSyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તસ્ય સહદાસસ્તત્પાદયોઃ પતિત્વા વિનીય બભાષે, ત્વયા ધૈર્ય્યે કૃતે મયા સર્વ્વં પરિશોધિષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA tasya sahadAsastatpAdayoH patitvA vinIya babhASe, tvayA dhairyye kRte mayA sarvvaM parizodhiSyate| |
तेन स दासस्तस्य पादयोः पतन् प्रणम्य कथितवान् , हे प्रभो भवता घैर्य्ये कृते मया सर्व्वं परिशोधिष्यते।
किन्तु तस्मिन् दासे बहि र्याते, तस्य शतं मुद्राचतुर्थांशान् यो धारयति, तं सहदासं दृष्द्वा तस्य कण्ठं निष्पीड्य गदितवान्, मम यत् प्राप्यं तत् परिशोधय।
तथापि स तत् नाङगीकृत्य यावत् सर्व्वमृणं न परिशोधितवान् तावत् तं कारायां स्थापयामास।
अस्माकं प्रियः सहदासो युष्माकं कृते च ख्रीष्टस्य विश्वस्तपरिचारको य इपफ्रास्तद् वाक्यं
मम या दशाक्ति तां तुखिकनामा प्रभौ प्रियो मम भ्राता विश्वसनीयः परिचारकः सहदासश्च युष्मान् ज्ञापयिष्यति।