मत्ती 17:3 - सत्यवेदः। Sanskrit NT in Devanagari अन्यच्च तेन साकं संलपन्तौ मूसा एलियश्च तेभ्यो दर्शनं ददतुः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অন্যচ্চ তেন সাকং সংলপন্তৌ মূসা এলিযশ্চ তেভ্যো দৰ্শনং দদতুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অন্যচ্চ তেন সাকং সংলপন্তৌ মূসা এলিযশ্চ তেভ্যো দর্শনং দদতুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနျစ္စ တေန သာကံ သံလပန္တော် မူသာ ဧလိယၑ္စ တေဘျော ဒရ္ၑနံ ဒဒတုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anyacca tEna sAkaM saMlapantau mUsA Eliyazca tEbhyO darzanaM dadatuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અન્યચ્ચ તેન સાકં સંલપન્તૌ મૂસા એલિયશ્ચ તેભ્યો દર્શનં દદતુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anyacca tena sAkaM saMlapantau mUsA eliyazca tebhyo darzanaM dadatuH| |
तदानीं पितरो यीशुं जगाद, हे प्रभो स्थितिरत्रास्माकं शुभा, यदि भवतानुमन्यते, तर्हि भवदर्थमेकं मूसार्थमेकम् एलियार्थञ्चैकम् इति त्रीणि दूष्याणि निर्म्मम।
सन्तानान् प्रति पितृणां मनांसि धर्म्मज्ञानं प्रत्यनाज्ञाग्राहिणश्च परावर्त्तयितुं, प्रभोः परमेश्वरस्य सेवार्थम् एकां सज्जितजातिं विधातुञ्च स एलियरूपात्मशक्तिप्राप्तस्तस्याग्रे गमिष्यति।
योहन आगमनपर्य्यनतं युष्माकं समीपे व्यवस्थाभविष्यद्वादिनां लेखनानि चासन् ततः प्रभृति ईश्वरराज्यस्य सुसंवादः प्रचरति, एकैको लोकस्तन्मध्यं यत्नेन प्रविशति च।
ततः स मूसाग्रन्थमारभ्य सर्व्वभविष्यद्वादिनां सर्व्वशास्त्रे स्वस्मिन् लिखिताख्यानाभिप्रायं बोधयामास।
कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्।
अथ तयोरुभयो र्गमनकाले पितरो यीशुं बभाषे, हे गुरोऽस्माकं स्थानेऽस्मिन् स्थितिः शुभा, तत एका त्वदर्था, एका मूसार्था, एका एलियार्था, इति तिस्रः कुट्योस्माभि र्निर्म्मीयन्तां, इमां कथां स न विविच्य कथयामास।
मूसाद्वारा व्यवस्था दत्ता किन्त्वनुग्रहः सत्यत्वञ्च यीशुख्रीष्टद्वारा समुपातिष्ठतां।