Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 9:33 - सत्यवेदः। Sanskrit NT in Devanagari

33 अथ तयोरुभयो र्गमनकाले पितरो यीशुं बभाषे, हे गुरोऽस्माकं स्थानेऽस्मिन् स्थितिः शुभा, तत एका त्वदर्था, एका मूसार्था, एका एलियार्था, इति तिस्रः कुट्योस्माभि र्निर्म्मीयन्तां, इमां कथां स न विविच्य कथयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 অথ তযোৰুভযো ৰ্গমনকালে পিতৰো যীশুং বভাষে, হে গুৰোঽস্মাকং স্থানেঽস্মিন্ স্থিতিঃ শুভা, তত একা ৎৱদৰ্থা, একা মূসাৰ্থা, একা এলিযাৰ্থা, ইতি তিস্ৰঃ কুট্যোস্মাভি ৰ্নিৰ্ম্মীযন্তাং, ইমাং কথাং স ন ৱিৱিচ্য কথযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 অথ তযোরুভযো র্গমনকালে পিতরো যীশুং বভাষে, হে গুরোঽস্মাকং স্থানেঽস্মিন্ স্থিতিঃ শুভা, তত একা ৎৱদর্থা, একা মূসার্থা, একা এলিযার্থা, ইতি তিস্রঃ কুট্যোস্মাভি র্নির্ম্মীযন্তাং, ইমাং কথাং স ন ৱিৱিচ্য কথযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 အထ တယောရုဘယော ရ္ဂမနကာလေ ပိတရော ယီၑုံ ဗဘာၐေ, ဟေ ဂုရော'သ္မာကံ သ္ထာနေ'သ္မိန် သ္ထိတိး ၑုဘာ, တတ ဧကာ တွဒရ္ထာ, ဧကာ မူသာရ္ထာ, ဧကာ ဧလိယာရ္ထာ, ဣတိ တိသြး ကုဋျောသ္မာဘိ ရ္နိရ္မ္မီယန္တာံ, ဣမာံ ကထာံ သ န ဝိဝိစျ ကထယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 atha tayOrubhayO rgamanakAlE pitarO yIzuM babhASE, hE gurO'smAkaM sthAnE'smin sthitiH zubhA, tata EkA tvadarthA, EkA mUsArthA, EkA EliyArthA, iti tisraH kuTyOsmAbhi rnirmmIyantAM, imAM kathAM sa na vivicya kathayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 અથ તયોરુભયો ર્ગમનકાલે પિતરો યીશું બભાષે, હે ગુરોઽસ્માકં સ્થાનેઽસ્મિન્ સ્થિતિઃ શુભા, તત એકા ત્વદર્થા, એકા મૂસાર્થા, એકા એલિયાર્થા, ઇતિ તિસ્રઃ કુટ્યોસ્માભિ ર્નિર્મ્મીયન્તાં, ઇમાં કથાં સ ન વિવિચ્ય કથયામાસ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

33 atha tayorubhayo rgamanakAle pitaro yIzuM babhASe, he guro'smAkaM sthAne'smin sthitiH zubhA, tata ekA tvadarthA, ekA mUsArthA, ekA eliyArthA, iti tisraH kuTyosmAbhi rnirmmIyantAM, imAM kathAM sa na vivicya kathayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:33
13 अन्तरसन्दर्भाः  

पश्चात् तेषु जननिवहस्यान्तिकमागतेषु कश्चित् मनुजस्तदन्तिकमेत्य जानूनी पातयित्वा कथितवान्,


तदानीं पितरो यीशुं जगाद, हे प्रभो स्थितिरत्रास्माकं शुभा, यदि भवतानुमन्यते, तर्हि भवदर्थमेकं मूसार्थमेकम् एलियार्थञ्चैकम् इति त्रीणि दूष्याणि निर्म्मम।


किन्तु यीशुः प्रत्युवाच युवामज्ञात्वेदं प्रार्थयेथे, येन कंसेनाहं पास्यामि तेन युवाभ्यां किं पातुं शक्ष्यते? यस्मिन् मज्जनेनाहं मज्जिष्ये तन्मज्जने मज्जयितुं किं युवाभ्यां शक्ष्यते? तौ प्रत्यूचतुः शक्ष्यते।


ततः शिमोन बभाषे, हे गुरो यद्यपि वयं कृत्स्नां यामिनीं परिश्रम्य मत्स्यैकमपि न प्राप्तास्तथापि भवतो निदेशतो जालं क्षिपामः।


अपरञ्च तद्वाक्यवदनकाले पयोद एक आगत्य तेषामुपरि छायां चकार, ततस्तन्मध्ये तयोः प्रवेशात् ते शशङ्किरे।


अपरञ्च योहन् व्याजहार हे प्रभेा तव नाम्ना भूतान् त्याजयन्तं मानुषम् एकं दृष्टवन्तो वयं, किन्त्वस्माकम् अपश्चाद् गामित्वात् तं न्यषेधाम्। तदानीं यीशुरुवाच,


तदा फिलिपः कथितवान्, हे प्रभो पितरं दर्शय तस्मादस्माकं यथेष्टं भविष्यति।


य ईश्वरो मध्येतिमिरं प्रभां दीपनायादिशत् स यीशुख्रीष्टस्यास्य ईश्वरीयतेजसो ज्ञानप्रभाया उदयार्थम् अस्माकम् अन्तःकरणेषु दीपितवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्