तदा शिष्या ऊचुः, एतस्मिन् प्रान्तरमध्य एतावतो मर्त्यान् तर्पयितुं वयं कुत्र पूपान् प्राप्स्यामः?
मत्ती 15:37 - सत्यवेदः। Sanskrit NT in Devanagari ततः सर्व्वे भुक्त्वा तृप्तवन्तः; तदवशिष्टभक्ष्येण सप्तडलकान् परिपूर्य्य संजगृहुः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ সৰ্ৱ্ৱে ভুক্ত্ৱা তৃপ্তৱন্তঃ; তদৱশিষ্টভক্ষ্যেণ সপ্তডলকান্ পৰিপূৰ্য্য সংজগৃহুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ সর্ৱ্ৱে ভুক্ত্ৱা তৃপ্তৱন্তঃ; তদৱশিষ্টভক্ষ্যেণ সপ্তডলকান্ পরিপূর্য্য সংজগৃহুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သရွွေ ဘုက္တွာ တၖပ္တဝန္တး; တဒဝၑိၐ္ဋဘက္ၐျေဏ သပ္တဍလကာန် ပရိပူရျျ သံဇဂၖဟုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sarvvE bhuktvA tRptavantaH; tadavaziSTabhakSyENa saptaPalakAn paripUryya saMjagRhuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સર્વ્વે ભુક્ત્વા તૃપ્તવન્તઃ; તદવશિષ્ટભક્ષ્યેણ સપ્તડલકાન્ પરિપૂર્ય્ય સંજગૃહુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sarvve bhuktvA tRptavantaH; tadavaziSTabhakSyeNa saptaDalakAn paripUryya saMjagRhuH| |
तदा शिष्या ऊचुः, एतस्मिन् प्रान्तरमध्य एतावतो मर्त्यान् तर्पयितुं वयं कुत्र पूपान् प्राप्स्यामः?
क्षुधितान् मानवान् द्रव्यैरुत्तमैः परितर्प्य सः। सकलान् धनिनो लोकान् विसृजेद् रिक्तहस्तकान्।