यीशुना ते पृष्टा युष्माभिः किमेतान्याख्यानान्यबुध्यन्त? तदा ते प्रत्यवदन्, सत्यं प्रभो।
मत्ती 15:16 - सत्यवेदः। Sanskrit NT in Devanagari यीशुना प्रोक्तं, यूयमद्य यावत् किमबोधाः स्थ? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশুনা প্ৰোক্তং, যূযমদ্য যাৱৎ কিমবোধাঃ স্থ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশুনা প্রোক্তং, যূযমদ্য যাৱৎ কিমবোধাঃ স্থ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑုနာ ပြောက္တံ, ယူယမဒျ ယာဝတ် ကိမဗောဓား သ္ထ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzunA prOktaM, yUyamadya yAvat kimabOdhAH stha? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશુના પ્રોક્તં, યૂયમદ્ય યાવત્ કિમબોધાઃ સ્થ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzunA proktaM, yUyamadya yAvat kimabodhAH stha? |
यीशुना ते पृष्टा युष्माभिः किमेतान्याख्यानान्यबुध्यन्त? तदा ते प्रत्यवदन्, सत्यं प्रभो।
तस्मात् फिरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानास्तिष्ठत, कथामिमाम् अहं पूपानधि नाकथयं, एतद् यूयं कुतो न बुध्यध्वे?
युष्माभिः किमद्यापि न ज्ञायते? पञ्चभिः पूपैः पञ्चसहस्रपुरुषेषु भोजितेषु भक्ष्योच्छिष्टपूर्णान् कति डलकान् समगृह्लीतं;
तस्मात् स तान् जगाद यूयमपि किमेतादृगबोधाः? किमपि द्रव्यं बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां न शक्नोति कथामिमां किं न बुध्यध्वे?
एतस्याः कथाया अभिप्रायं किञ्चिदपि ते बोद्धुं न शेकुः तेषां निकटेऽस्पष्टतवात् तस्यैतासां कथानाम् आशयं ते ज्ञातुं न शेकुश्च।
किन्तु ते तां कथां न बुबुधिरे, स्पष्टत्वाभावात् तस्या अभिप्रायस्तेषां बोधगम्यो न बभूव; तस्या आशयः क इत्यपि ते भयात् प्रष्टुं न शेकुः।
यतो यूयं यद्यपि समयस्य दीर्घत्वात् शिक्षका भवितुम् अशक्ष्यत तथापीश्वरस्य वाक्यानां या प्रथमा वर्णमाला तामधि शिक्षाप्राप्ति र्युष्माकं पुनरावश्यका भवति, तथा कठिनद्रव्ये नहि किन्तु दुग्धे युष्माकं प्रयोजनम् आस्ते।