Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 16:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 तस्मात् फिरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानास्तिष्ठत, कथामिमाम् अहं पूपानधि नाकथयं, एतद् यूयं कुतो न बुध्यध्वे?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তস্মাৎ ফিৰূশিনাং সিদূকিনাঞ্চ কিণ্ৱং প্ৰতি সাৱধানাস্তিষ্ঠত, কথামিমাম্ অহং পূপানধি নাকথযং, এতদ্ যূযং কুতো ন বুধ্যধ্ৱে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তস্মাৎ ফিরূশিনাং সিদূকিনাঞ্চ কিণ্ৱং প্রতি সাৱধানাস্তিষ্ঠত, কথামিমাম্ অহং পূপানধি নাকথযং, এতদ্ যূযং কুতো ন বুধ্যধ্ৱে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တသ္မာတ် ဖိရူၑိနာံ သိဒူကိနာဉ္စ ကိဏွံ ပြတိ သာဝဓာနာသ္တိၐ္ဌတ, ကထာမိမာမ် အဟံ ပူပါနဓိ နာကထယံ, ဧတဒ် ယူယံ ကုတော န ဗုဓျဓွေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tasmAt phirUzinAM sidUkinAnjca kiNvaM prati sAvadhAnAstiSThata, kathAmimAm ahaM pUpAnadhi nAkathayaM, Etad yUyaM kutO na budhyadhvE?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તસ્માત્ ફિરૂશિનાં સિદૂકિનાઞ્ચ કિણ્વં પ્રતિ સાવધાનાસ્તિષ્ઠત, કથામિમામ્ અહં પૂપાનધિ નાકથયં, એતદ્ યૂયં કુતો ન બુધ્યધ્વે?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 tasmAt phirUzinAM sidUkinAJca kiNvaM prati sAvadhAnAstiSThata, kathAmimAm ahaM pUpAnadhi nAkathayaM, etad yUyaM kuto na budhyadhve?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 16:11
10 अन्तरसन्दर्भाः  

तदानीं फिरूशिनः सिदूकिनश्चागत्य तं परीक्षितुं नभमीयं किञ्चन लक्ष्म दर्शयितुं तस्मै निवेदयामासुः।


तदानीं पूपकिण्वं प्रति सावधानास्तिष्ठतेति नोक्त्वा फिरूशिनां सिदूकिनाञ्च उपदेशं प्रति सावधानास्तिष्ठतेति कथितवान्, इति तैरबोधि।


यीशुस्तानवादीत्, यूयं फिरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानाः सतर्काश्च भवत।


अपरं बहून् फिरूशिनः सिदूकिनश्च मनुजान् मंक्तुं स्वसमीपम् आगच्छ्तो विलोक्य स तान् अभिदधौ, रे रे भुजगवंशा आगामीनः कोपात् पलायितुं युष्मान् कश्चेतितवान्?


तदा स तानुवाच यूयं कुत एतादृक्शङ्काकुला भवत? किं वो विश्वासो नास्ति?


तदानीं यीशुस्तान् आदिष्टवान् फिरूशिनां हेरोदश्च किण्वं प्रति सतर्काः सावधानाश्च भवत।


तदा स कथितवान् तर्हि यूयम् अधुनापि कुतो बोद्व्वुं न शक्नुथ?


तदानीं लोकाः सहस्रं सहस्रम् आगत्य समुपस्थितास्तत एकैको ऽन्येषामुपरि पतितुम् उपचक्रमे; तदा यीशुः शिष्यान् बभाषे, यूयं फिरूशिनां किण्वरूपकापट्ये विशेषेण सावधानास्तिष्ठत।


रे रे कपटिन आकाशस्य भूम्याश्च लक्षणं बोद्धुं शक्नुथ,


यूयं मम वाक्यमिदं न बुध्यध्वे कुतः? यतो यूयं ममोपदेशं सोढुं न शक्नुथ।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्