तदानीं शिष्या आगत्य तस्मै कथयाञ्चक्रुः, एतां कथां श्रुत्वा फिरूशिनो व्यरज्यन्त, तत् किं भवता ज्ञायते?
मत्ती 15:13 - सत्यवेदः। Sanskrit NT in Devanagari स प्रत्यवदत्, मम स्वर्गस्थः पिता यं कञ्चिदङ्कुरं नारोपयत्, स उत्पाव्द्यते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স প্ৰত্যৱদৎ, মম স্ৱৰ্গস্থঃ পিতা যং কঞ্চিদঙ্কুৰং নাৰোপযৎ, স উৎপাৱ্দ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স প্রত্যৱদৎ, মম স্ৱর্গস্থঃ পিতা যং কঞ্চিদঙ্কুরং নারোপযৎ, স উৎপাৱ্দ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ပြတျဝဒတ်, မမ သွရ္ဂသ္ထး ပိတာ ယံ ကဉ္စိဒင်္ကုရံ နာရောပယတ်, သ ဥတ္ပာဝ္ဒျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa pratyavadat, mama svargasthaH pitA yaM kanjcidagkuraM nArOpayat, sa utpAvdyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ પ્રત્યવદત્, મમ સ્વર્ગસ્થઃ પિતા યં કઞ્ચિદઙ્કુરં નારોપયત્, સ ઉત્પાવ્દ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa pratyavadat, mama svargasthaH pitA yaM kaJcidaGkuraM nAropayat, sa utpAvdyate| |
तदानीं शिष्या आगत्य तस्मै कथयाञ्चक्रुः, एतां कथां श्रुत्वा फिरूशिनो व्यरज्यन्त, तत् किं भवता ज्ञायते?
मम यासु शाखासु फलानि न भवन्ति ताः स छिनत्ति तथा फलवत्यः शाखा यथाधिकफलानि फलन्ति तदर्थं ताः परिष्करोति।
यः कश्चिन् मयि न तिष्ठति स शुष्कशाखेव बहि र्निक्षिप्यते लोकाश्च ता आहृत्य वह्नौ निक्षिप्य दाहयन्ति।
आवामीश्वरेण सह कर्म्मकारिणौ, ईश्वरस्य यत् क्षेत्रम् ईश्वरस्य या निर्म्मितिः सा यूयमेव।
युष्माकं प्रेमभोज्येषु ते विघ्नजनका भवन्ति, आत्मम्भरयश्च भूत्वा निर्लज्जया युष्माभिः सार्द्धं भुञ्जते। ते वायुभिश्चालिता निस्तोयमेघा हेमन्तकालिका निष्फला द्वि र्मृता उन्मूलिता वृक्षाः,