Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 15:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 तदानीं शिष्या आगत्य तस्मै कथयाञ्चक्रुः, एतां कथां श्रुत्वा फिरूशिनो व्यरज्यन्त, तत् किं भवता ज्ञायते?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তদানীং শিষ্যা আগত্য তস্মৈ কথযাঞ্চক্ৰুঃ, এতাং কথাং শ্ৰুৎৱা ফিৰূশিনো ৱ্যৰজ্যন্ত, তৎ কিং ভৱতা জ্ঞাযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তদানীং শিষ্যা আগত্য তস্মৈ কথযাঞ্চক্রুঃ, এতাং কথাং শ্রুৎৱা ফিরূশিনো ৱ্যরজ্যন্ত, তৎ কিং ভৱতা জ্ঞাযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တဒါနီံ ၑိၐျာ အာဂတျ တသ္မဲ ကထယာဉ္စကြုး, ဧတာံ ကထာံ ၑြုတွာ ဖိရူၑိနော ဝျရဇျန္တ, တတ် ကိံ ဘဝတာ ဇ္ဉာယတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tadAnIM ziSyA Agatya tasmai kathayAnjcakruH, EtAM kathAM zrutvA phirUzinO vyarajyanta, tat kiM bhavatA jnjAyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તદાનીં શિષ્યા આગત્ય તસ્મૈ કથયાઞ્ચક્રુઃ, એતાં કથાં શ્રુત્વા ફિરૂશિનો વ્યરજ્યન્ત, તત્ કિં ભવતા જ્ઞાયતે?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

12 tadAnIM ziSyA Agatya tasmai kathayAJcakruH, etAM kathAM zrutvA phirUzino vyarajyanta, tat kiM bhavatA jJAyate?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 15:12
9 अन्तरसन्दर्भाः  

यस्याहं न विघ्नीभवामि, सएव धन्यः।


यन्मुखं प्रविशति, तत् मनुजम् अमेध्यं न करोति, किन्तु यदास्यात् निर्गच्छति, तदेव मानुषममेध्यी करोती।


स प्रत्यवदत्, मम स्वर्गस्थः पिता यं कञ्चिदङ्कुरं नारोपयत्, स उत्पाव्द्यते।


तथापि यथास्माभिस्तेषामन्तरायो न जन्यते, तत्कृते जलधेस्तीरं गत्वा वडिशं क्षिप, तेनादौ यो मीन उत्थास्यति, तं घृत्वा तन्मुखे मोचिते तोलकैकं रूप्यं प्राप्स्यसि, तद् गृहीत्वा तव मम च कृते तेभ्यो देहि।


अस्माकं परिचर्य्या यन्निष्कलङ्का भवेत् तदर्थं वयं कुत्रापि विघ्नं न जनयामः,


अतः प्रकृते सुसंवादे युष्माकम् अधिकारो यत् तिष्ठेत् तदर्थं वयं दण्डैकमपि यावद् आज्ञाग्रहणेन तेषां वश्या नाभवाम।


किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्