मत्ती 15:12 - सत्यवेदः। Sanskrit NT in Devanagari तदानीं शिष्या आगत्य तस्मै कथयाञ्चक्रुः, एतां कथां श्रुत्वा फिरूशिनो व्यरज्यन्त, तत् किं भवता ज्ञायते? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং শিষ্যা আগত্য তস্মৈ কথযাঞ্চক্ৰুঃ, এতাং কথাং শ্ৰুৎৱা ফিৰূশিনো ৱ্যৰজ্যন্ত, তৎ কিং ভৱতা জ্ঞাযতে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং শিষ্যা আগত্য তস্মৈ কথযাঞ্চক্রুঃ, এতাং কথাং শ্রুৎৱা ফিরূশিনো ৱ্যরজ্যন্ত, তৎ কিং ভৱতা জ্ঞাযতে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ ၑိၐျာ အာဂတျ တသ္မဲ ကထယာဉ္စကြုး, ဧတာံ ကထာံ ၑြုတွာ ဖိရူၑိနော ဝျရဇျန္တ, တတ် ကိံ ဘဝတာ ဇ္ဉာယတေ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM ziSyA Agatya tasmai kathayAnjcakruH, EtAM kathAM zrutvA phirUzinO vyarajyanta, tat kiM bhavatA jnjAyatE? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં શિષ્યા આગત્ય તસ્મૈ કથયાઞ્ચક્રુઃ, એતાં કથાં શ્રુત્વા ફિરૂશિનો વ્યરજ્યન્ત, તત્ કિં ભવતા જ્ઞાયતે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM ziSyA Agatya tasmai kathayAJcakruH, etAM kathAM zrutvA phirUzino vyarajyanta, tat kiM bhavatA jJAyate? |
यन्मुखं प्रविशति, तत् मनुजम् अमेध्यं न करोति, किन्तु यदास्यात् निर्गच्छति, तदेव मानुषममेध्यी करोती।
तथापि यथास्माभिस्तेषामन्तरायो न जन्यते, तत्कृते जलधेस्तीरं गत्वा वडिशं क्षिप, तेनादौ यो मीन उत्थास्यति, तं घृत्वा तन्मुखे मोचिते तोलकैकं रूप्यं प्राप्स्यसि, तद् गृहीत्वा तव मम च कृते तेभ्यो देहि।
अतः प्रकृते सुसंवादे युष्माकम् अधिकारो यत् तिष्ठेत् तदर्थं वयं दण्डैकमपि यावद् आज्ञाग्रहणेन तेषां वश्या नाभवाम।
किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।