ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 14:17 - सत्यवेदः। Sanskrit NT in Devanagari

तदा ते प्रत्यवदन्, अस्माकमत्र पूपपञ्चकं मीनद्वयञ्चास्ते।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা তে প্ৰত্যৱদন্, অস্মাকমত্ৰ পূপপঞ্চকং মীনদ্ৱযঞ্চাস্তে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা তে প্রত্যৱদন্, অস্মাকমত্র পূপপঞ্চকং মীনদ্ৱযঞ্চাস্তে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ တေ ပြတျဝဒန်, အသ္မာကမတြ ပူပပဉ္စကံ မီနဒွယဉ္စာသ္တေ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA tE pratyavadan, asmAkamatra pUpapanjcakaM mInadvayanjcAstE|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા તે પ્રત્યવદન્, અસ્માકમત્ર પૂપપઞ્ચકં મીનદ્વયઞ્ચાસ્તે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA te pratyavadan, asmAkamatra pUpapaJcakaM mInadvayaJcAste|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 14:17
10 अन्तरसन्दर्भाः  

किन्तु यीशुस्तानवादीत्, तेषां गमने प्रयोजनं नास्ति, यूयमेव तान् भोजयत।


तदानीं तेनोक्तं तानि मदन्तिकमानयत।


युष्माभिः किमद्यापि न ज्ञायते? पञ्चभिः पूपैः पञ्चसहस्रपुरुषेषु भोजितेषु भक्ष्योच्छिष्टपूर्णान् कति डलकान् समगृह्लीतं;


तदा स उवाच, यूयमेव तान् भेजयध्वं; ततस्ते प्रोचुरस्माकं निकटे केवलं पञ्च पूपा द्वौ मत्स्यौ च विद्यन्ते, अतएव स्थानान्तरम् इत्वा निमित्तमेतेषां भक्ष्यद्रव्येषु न क्रीतेषु न भवति।