तस्मात् मम प्रीयो मनोनीतो मनसस्तुष्टिकारकः। मदीयः सेवको यस्तु विद्यते तं समीक्षतां। तस्योपरि स्वकीयात्मा मया संस्थापयिष्यते। तेनान्यदेशजातेषु व्यवस्था संप्रकाश्यते।
मत्ती 12:16 - सत्यवेदः। Sanskrit NT in Devanagari यूयं मां न परिचाययत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং মাং ন পৰিচাযযত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং মাং ন পরিচাযযত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ မာံ န ပရိစာယယတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM mAM na paricAyayata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં માં ન પરિચાયયત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM mAM na paricAyayata| |
तस्मात् मम प्रीयो मनोनीतो मनसस्तुष्टिकारकः। मदीयः सेवको यस्तु विद्यते तं समीक्षतां। तस्योपरि स्वकीयात्मा मया संस्थापयिष्यते। तेनान्यदेशजातेषु व्यवस्था संप्रकाश्यते।
ततः परम् अद्रेरवरोहणकाले यीशुस्तान् इत्यादिदेश, मनुजसुतस्य मृतानां मध्यादुत्थानं यावन्न जायते, तावत् युष्माभिरेतद्दर्शनं कस्मैचिदपि न कथयितव्यं।
ततो यीशुस्तं जगाद, अवधेहि कथामेतां कश्चिदपि मा ब्रूहि, किन्तु याजकस्य सन्निधिं गत्वा स्वात्मानं दर्शय मनुजेभ्यो निजनिरामयत्वं प्रमाणयितुं मूसानिरूपितं द्रव्यम् उत्सृज च।
अथ स तान् वाढमित्यादिदेश यूयमिमां कथां कस्मैचिदपि मा कथयत, किन्तु स यति न्यषेधत् ते तति बाहुल्येन प्राचारयन्;