Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 12:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 ततो यीशुस्तद् विदित्वा स्थनान्तरं गतवान्; अन्येषु बहुनरेषु तत्पश्चाद् गतेषु तान् स निरामयान् कृत्वा इत्याज्ञापयत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততো যীশুস্তদ্ ৱিদিৎৱা স্থনান্তৰং গতৱান্; অন্যেষু বহুনৰেষু তৎপশ্চাদ্ গতেষু তান্ স নিৰামযান্ কৃৎৱা ইত্যাজ্ঞাপযৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততো যীশুস্তদ্ ৱিদিৎৱা স্থনান্তরং গতৱান্; অন্যেষু বহুনরেষু তৎপশ্চাদ্ গতেষু তান্ স নিরামযান্ কৃৎৱা ইত্যাজ্ঞাপযৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတော ယီၑုသ္တဒ် ဝိဒိတွာ သ္ထနာန္တရံ ဂတဝါန်; အနျေၐု ဗဟုနရေၐု တတ္ပၑ္စာဒ် ဂတေၐု တာန် သ နိရာမယာန် ကၖတွာ ဣတျာဇ္ဉာပယတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tatO yIzustad viditvA sthanAntaraM gatavAn; anyESu bahunarESu tatpazcAd gatESu tAn sa nirAmayAn kRtvA ityAjnjApayat,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તતો યીશુસ્તદ્ વિદિત્વા સ્થનાન્તરં ગતવાન્; અન્યેષુ બહુનરેષુ તત્પશ્ચાદ્ ગતેષુ તાન્ સ નિરામયાન્ કૃત્વા ઇત્યાજ્ઞાપયત્,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 tato yIzustad viditvA sthanAntaraM gatavAn; anyeSu bahunareSu tatpazcAd gateSu tAn sa nirAmayAn kRtvA ityAjJApayat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:15
15 अन्तरसन्दर्भाः  

तै र्यदा यूयमेकपुरे ताडिष्यध्वे, तदा यूयमन्यपुरं पलायध्वं युष्मानहं तथ्यं वच्मि यावन्मनुजसुतो नैति तावद् इस्रायेल्देशीयसर्व्वनगरभ्रमणं समापयितुं न शक्ष्यथ।


तदा तत्पश्चात् जननिवहे गते स तत्र तान् निरामयान् अकरोत्।


तथा यत्र यत्र ग्रामे यत्र यत्र पुरे यत्र यत्र पल्ल्याञ्च तेन प्रवेशः कृतस्तद्वर्त्ममध्ये लोकाः पीडितान् स्थापयित्वा तस्य चेलग्रन्थिमात्रं स्प्रष्टुम् तेषामर्थे तदनुज्ञां प्रार्थयन्तः यावन्तो लोकाः पस्पृशुस्तावन्त एव गदान्मुक्ताः।


तदा यीशुस्तेषाम् इत्थं चिन्तनं विदित्वा तेभ्योकथयद् यूयं मनोभिः कुतो वितर्कयथ?


ततः परं स पर्व्वतमारुह्येश्वरमुद्दिश्य प्रार्थयमानः कृत्स्नां रात्रिं यापितवान्।


पश्चाल् लोकास्तद् विदित्वा तस्य पश्चाद् ययुः; ततः स तान् नयन् ईश्वरीयराज्यस्य प्रसङ्गमुक्तवान्, येषां चिकित्सया प्रयोजनम् आसीत् तान् स्वस्थान् चकार च।


अतएव यिहूदीयानां मध्ये यीशुः सप्रकाशं गमनागमने अकृत्वा तस्माद् गत्वा प्रान्तरस्य समीपस्थायिप्रदेशस्येफ्रायिम् नाम्नि नगरे शिष्यैः साकं कालं यापयितुं प्रारेभे।


ततः परं यिहूदीयलोकास्तं हन्तुं समैहन्त तस्माद् यीशु र्यिहूदाप्रदेशे पर्य्यटितुं नेच्छन् गालील् प्रदेशे पर्य्यटितुं प्रारभत।


दिने तिष्ठति मत्प्रेरयितुः कर्म्म मया कर्त्तव्यं यदा किमपि कर्म्म न क्रियते तादृशी निशागच्छति।


सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।


तदर्थमेव यूयम् आहूता यतः ख्रीष्टोऽपि युष्मन्निमित्तं दुःखं भुक्त्वा यूयं यत् तस्य पदचिह्नै र्व्रजेत तदर्थं दृष्टान्तमेकं दर्शितवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्