मत्ती 12:12 - सत्यवेदः। Sanskrit NT in Devanagari अवे र्मानवः किं नहि श्रेयान्? अतो विश्रामवारे हितकर्म्म कर्त्तव्यं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অৱে ৰ্মানৱঃ কিং নহি শ্ৰেযান্? অতো ৱিশ্ৰামৱাৰে হিতকৰ্ম্ম কৰ্ত্তৱ্যং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অৱে র্মানৱঃ কিং নহি শ্রেযান্? অতো ৱিশ্রামৱারে হিতকর্ম্ম কর্ত্তৱ্যং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဝေ ရ္မာနဝး ကိံ နဟိ ၑြေယာန်? အတော ဝိၑြာမဝါရေ ဟိတကရ္မ္မ ကရ္တ္တဝျံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script avE rmAnavaH kiM nahi zrEyAn? atO vizrAmavArE hitakarmma karttavyaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અવે ર્માનવઃ કિં નહિ શ્રેયાન્? અતો વિશ્રામવારે હિતકર્મ્મ કર્ત્તવ્યં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ave rmAnavaH kiM nahi zreyAn? ato vizrAmavAre hitakarmma karttavyaM| |
विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।
ततः परं स तान् पप्रच्छ विश्रामवारे हितमहितं तथा हि प्राणरक्षा वा प्राणनाश एषां मध्ये किं करणीयं ? किन्तु ते निःशब्दास्तस्थुः।
काकपक्षिणां कार्य्यं विचारयत, ते न वपन्ति शस्यानि च न छिन्दन्ति, तेषां भाण्डागाराणि न सन्ति कोषाश्च न सन्ति, तथापीश्वरस्तेभ्यो भक्ष्याणि ददाति, यूयं पक्षिभ्यः श्रेष्ठतरा न किं?
अनन्तरं विश्रामवारे यीशौ प्रधानस्य फिरूशिनो गृहे भोक्तुं गतवति ते तं वीक्षितुम् आरेभिरे।
तस्मात् तस्मिन् उत्थितवति यीशुस्तान् व्याजहार, युष्मान् इमां कथां पृच्छामि, विश्रामवारे हितम् अहितं वा, प्राणरक्षणं प्राणनाशनं वा, एतेषां किं कर्म्मकरणीयम्?